SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 895 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, सूत्रम् 6 (7) समाधिप्रार्थना नतिकीयेकार्थिकानि। प्रधानाः, तेच सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, मेमम, किं?- प्रसीदन्तु प्रसादपरा भवन्तु, स्यात्-क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्ते हि। तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव॥१॥ यो वस्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम्। सर्वत्रासमचित्तश्च सर्वहितदः कथं स भवेत्? // 2 // तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः। स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥ 3 // शीतार्दितेषु च यथा द्वेषं वह्निर्न याति रागं वा। नाऽऽह्वयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते // 4 // तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावका भक्त्या। समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् // 5 // एतदुक्तं भवति- यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थः ॥तथा कित्तियवंदियमहिआजेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु / / सूत्रम् 6 / / (7) __ इयमपि सूत्रगाथैव, अस्या व्याख्या- कीर्तिताः- स्वनामभिः प्रोक्ता: वन्दिताः- त्रिविधयोगेन सम्यक्स्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदंच, महिताः- पुष्पादिभिः पूजिताः, क एत इत्यत आह- य एते लोकस्य प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः- प्रधानाः, ऊर्ध्वं वा तमस इत्युत्तमसः, उत्प्राबल्योर्ध्वगमनोच्छेदनेष्विति वचनात्, प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, सिद्धा इति सितं ध्मातमेषामिति सिद्धाः- कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-8 सिद्धत्वं तदर्थं बोधिलाभ:-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तम्, सचानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावत्किं?, तत आह- समाधानं- समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषांवाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो // 895 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy