________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 894 // वच्चइ, रण्णा भणियं- कहं जाणसि?, भणइ-पेच्छामि, दीवएण पलोइओ, दिट्ठो य सप्पो, रण्णा चिंता गब्भस्स एसो | 2. द्वितीयअइसयप्पहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं / इदाणीं वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत मध्ययनम् चतुर्विंशतिइति वर्द्धमानः, तत्थ सव्वेविणाणाइगुणेहिं वड्डइत्ति, विसेसो वुण स्तव, नि०- वड्डइनायकुलंति अतेण जिणो वद्धमाणुत्ति // 1091 // नयुक्तिः |1091 गब्भगए भगवया णायकुलं विसेसेण धणेण वड्डियाइयं तेण से णामं कयं वद्धमाणेत्ति, गाथार्थः॥१०९१॥ एवमेतावता जिनानां ग्रन्थेन तिम्रोऽपि मूलसूत्रगाथा व्याख्याता इति / अधुना सूत्रगाथैव सामान्य विशेषएवं मए अभिथुआ विहुयरयमला पहीणजरमरणा / चउवीसंपिजिणवरा तित्थयरा मे पसीयंतु // सूत्रम् 5 / / (6) नामहेतवः। एवं अनन्तरोक्तेन प्रसारण मए इत्यात्मनिर्देशमाह, अभिष्टुता इति आभिमुख्येन स्तुता अभिष्टुता इति, स्वनामभिः कीर्तिता सूत्रम् 5 (6) इत्यर्थः, किंविशिष्टास्ते?- विधूतरजोमलाः तत्र रजश्चमलश्चरजोमलौ विधूतौ-प्रकम्पितौ अनेकार्थत्वाद्वा अपनीतौ रजोमलौ। समाधिप्रार्थना नतिकीयेयैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धंतु मल इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः।। कार्थिकानि। साम्परायिकं मल इति, यत एवैवम्भूता अत एव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा- वयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणम्, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, जिनवराः श्रुतादिजिन84 व्रजति, राज्ञा भणितं- कथं जानासि?, भणति- पश्यामि, दीपेन प्रलोकितः दृष्टश्च सर्पः, राज्ञश्चिन्ता- गर्भस्य एषोऽतिशयप्रभावो येनेदृशे तिमिरान्धकारे पश्यति, // 894 // तेन पार्श्व इति नाम कृतम् / इदानीं वर्धमानः, तत्र सर्वेऽपि ज्ञानादिगुणैर्वर्धन्त इति विशेषः पुनः-0गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं. वर्धमान इति।