SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 893 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1090-91 जिनानां सामान्यविशेषनामहेतवः। गाहद्धं / उल्ललिएहिं पच्चंतपत्थिवेहिं णयरे रोहिज्जमाणे अण्णराईहिं देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गब्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुंसद्धा समुप्पण्णा, आरूढा य दिट्ठा परपत्थिवेहि, गब्भप्पभावेण य पणया सामंतपत्थिवा, तेण से णमित्ति णामं कयं / इदाणी णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सव्वेवि धम्मचक्कस्स णेमीभूयत्ति सामण्णं, विसेसो नि०- रिट्ठरयणंच नेमिं उप्पयमाणं तओ नेमी॥१०९०॥ पच्छद्धं / गब्भगए तस्स मायाए रिट्ठरयणामओ महइमहालओणेमी उप्पयमाणो सुमिणे दिट्ठोत्ति, तेण से रिठ्ठणेमित्ति णाम कयं, गाथार्थः॥१०९०॥इदाणीं पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति पार्श्वः, पश्यक इति चान्ये, तत्थ सव्वेऽवि सव्वभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण नि०- सप्पं सयणे जणणी तं पासइ तमसि तेण पासजिणो। गाहद्धं / गब्भगए भगवंते तेलोक्कबंधवे सत्तसिरं णागं सयणिज्जे णिविजणे माया से सुविणे दिट्ठत्ति, तहा अंधकारे सयणिज्जगयाए गब्भप्पभावेण य एतं सप्पं पासिऊणं रणो सयणिज्जे णिग्गया बाहा चडाविया भणिओ य- एस सप्पो Oगाथाधं / दुर्ललितैः- प्रत्यन्तपार्थिवैर्नगरे रुध्यमानेऽन्यराजभिः देव्याः कुक्षौ नमिरुत्पन्नः, तदा देव्या गर्भस्य पुण्यशक्तिचोदिताया अट्टालकमारोढुं श्रद्धा समुत्पन्ना, आरूढा च दृष्ट्वा परपार्थिवैः, गर्भप्रभावेण च प्रणताः सामन्तपार्थिवाः, तेन तस्य नमिरिति नाम कृतम् / इदानीं नेमिः- सर्वेऽपि धर्मचक्रस्य नेमीभूता इति सामान्यम्, विशेषः- ॐ पश्चार्धं / गर्भगते तस्य मात्राऽरिष्ठरत्नमयो महातिमहालयो नेमिरुत्पतन् स्वप्ने दृष्ट इति, तेन तस्यारिष्ठनेमिरिति नाम कृतम्। इदानीं पार्श्व इति- तत्र सर्वेऽपि सर्वभावानां ज्ञायकाः पश्यकाश्चेति सामान्यम्, विशेषः पुनः-0 गाथार्धं / गर्भगते भगवति त्रैलोक्यबान्धवे सप्तशिरसं नागं शयनीये निर्विजने माता दृष्टवती तस्य स्वप्न इति, तथाऽन्धकारे शयनीयगतया गर्भप्रभावेण चागच्छन्तं सर्प दृष्ट्वा राज्ञः शयनीयान्निर्गतो बाहुश्चटापितो भणितश्च- एष सर्पो - B // 893 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy