________________ २.द्वितीयमध्ययनम् चतुर्विंशति श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 892 // स्तव, नियुक्तिः 1089-90 जिनानां सामा विशेषनामहेतवः। परीसहमल्ल रागदोसा य णिहयत्ति सामण्णं, विसेसो नि०- वरसुरहिमल्लसयणमिडोहलो तेण होइ मल्लिजिणो। गाहद्धं / गब्भगए माऊए सव्वोउगवरसुरहिकुसुममल्लसयणिज्जे दोहलोजाओ, सोय देवयाए पडिसंमाणिओ दोहलो, तेण से मल्लित्ति णामं कयं / इदानीं मुणिसुव्वयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः, सव्वे सुमुणियसव्वभावा सुव्वया यत्ति सामण्णं, विसेसो नि०- जाया जणणी जंसव्वयत्ति मुणिसुव्वओ तम्हा // 1089 // पच्छद्धं / गब्भगए णं माया अईव सुव्वया जायत्ति तेण मुणिसुव्वओत्ति णामं, गाथार्थः।। 1089 // इयाणी णमित्ति तत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाच्च परीषहोपसर्गादिनमनानमिरिति / तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्दविषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः- तत्थ सव्वेहिंवि परीसहोवसग्गा णामिया कसाय (याय) त्ति सामण्णं, विसेसो नि०- पणया पच्चंतनिव्वा दंसियमित्ते जिणंमि तेण नमी। Oगाथार्धं / गर्भगते मातुः सर्वर्तुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातः, स च देवतया प्रतिसन्मानीतो दोहदः, तेन तस्य मल्लिरिति नाम कृतम् / इदानीं मुनिसुव्रत इति- सर्वे सुमुणितसर्वभावाः सुव्रताश्चेति सामान्यम्, विशेषः-0पश्चार्धं / गर्भगते माताऽतीव सुव्रता जातेति तेन मुनिसुव्रत इति नाम / इदानीं नमिरितितत्र सर्वैरपि परीषहोपसर्गा नामिताः कषायाश्च इति सामान्यम्, विशेषः // 892 //