SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ स्तव, // 889 // सामान्य पच्छद्धं / पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिंण पउणति, गब्भगए भगवंते देवीए परामुट्ठस्स पउणो, तेण सीयलोत्ति २.द्वितीयगाथार्थः ॥१०८४॥इयाणिं सेज्जंसो, तत्र श्रेयान्- समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, चतुर्विंशतितत्थ सव्वेऽवि तेलोगस्स सेया, विसेसो उणनि०- महरिहसिज्जारुहणंमि डोहलो तेण होइ सिजंसो। नियुक्तिः 1085 गाहद्धं / तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अच्चिज्जइ, जोतं अल्लियइ तस्स देवया उवसग्गं करेति, गब्भत्थे यी जिनानां देवीए डोहलो उवविट्ठा अक्कंता य, आरसिउं देवया अवक्वंता, तित्थगरनिमित्तं देवया परिक्खिया, देवीए गम्भप्पहावेण एवं विशेषसेयं जायं, तेण से णामं कयं सेज्जंसोत्ति / इयाणिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सव्वेऽवि नामहेतवः। तित्थगरा इंदाईणं पुज्जा, विसेसो उण नि०- पूएइ वासवो जं अभिक्खणं तेण वसुपुज्जो // 1085 // | पच्छद्धं / वासवो देवराया, तस्स गब्भगयस्स अभिक्खणं अभिक्खणं जणणीए पूयं करेइ, तेण वासुपुजोत्ति, अहवा 0 पश्चार्धम् / / पितुः पित्तदाहः पूर्वोत्पन्न औषधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति / इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य / श्रेयस्कराः, विशेषः पुनः 0 गाथार्धम् / तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽर्च्यते, यस्तामाक्रामति तस्य देवतोपसर्ग करोति, गर्भस्थे च (भगवति) देव्या | दोहद उपविष्टाऽऽक्रान्ता च, देवताऽऽरस्यापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देव्या गर्भप्रभावेणैवं श्रेयो जातम्, तेन तस्य नाम कृतं श्रेयांस इति / इदानीं 8 वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुनः-0पश्चार्धम् / वासवो देवराजः, तस्य गर्भगतस्याभीक्ष्णमभीक्ष्णं जनन्याः पूजां करोति तेन वासुपूज्य 8 इति, अथवा // 889 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy