SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 888 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः |1083-84 जिनानां सामान्यविशेषनामहेतवः। नि०-गब्भगए जंजणणी जाय सुपासातओ सुपासजिणो। गब्भगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति / एवं सर्वत्र सामान्याभिधानं विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः, इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण, इयाणिं चंदप्पहो- चन्द्रस्येव प्रभा- ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सव्वेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो नि०- जणणीऍचंदपियणमि डोहलो तेण चंदाभो॥१०८३ // पच्छद्धं / देवीए चंदपियणमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः॥१०८३ // इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सव्वेऽवि एरिसा, विसेसो पुण नि०-सव्वविहीसु अकुसला गब्भगए तेण होइ सुविहिजिणो। गाहद्धं / भगवंते गब्भगए सव्वविहीसुचेव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कयं // इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाह्लादजनकत्वाच्च शीतल इति, तत्थ सव्वेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण नि०-पिउणो दाहोवसमो गब्भगए सीयलो तेणं // 1084 / / 0 इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकराश्चन्द्र इव सौम्यलेश्याः, विशेषः-0पश्चार्धम् / / देव्याश्चन्द्रपाने दोहदः चन्द्रसदृशवर्णश्च भगवान् तेन चन्द्रप्रभः / इदानीं सुविधिरिति, तत्र सर्वेऽपि ईदृशाः, विशेषः पुनः-0 गाथार्धम् / भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतम्। इदानीं शीतलः- तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुन: // 8el
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy