________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 887 // निबन्धनाभिधानायाह 2. द्वितीयनि०-जणणी सव्वत्थ विणिच्छएसुसुमइत्ति तेण सुमइजिणो। मध्ययनम् चतुर्विंशतिगाहद्धं / जणणी गब्भगए सव्वत्थ विणिच्छएसु अईव मइसंपण्णा जाया, दोण्हं सवत्तीणं मयपइयाणं ववहारो छिन्नो, स्तव, ताओभणिआओ- मम पुत्तो भविस्सइसोजोव्वणत्थो एयस्सऽसोगवरपायवस्स अहेववहारंतुब्भ छिंदिहि, ताव एगाइयाओ नियुक्तिः |1082 भवह, इयरी भणइ- एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिज्जउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईगब्भगुणेणंति जिनानां सुमई। इयाणिं पउमप्पहो- तस्य सामान्यतोऽभिधानकारणं- इह निष्पकतामङ्गीकृत्य पद्यस्येव प्रभा यस्यासौ पद्मप्रभः, सामान्य विशेषसर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह नामहेतवः। नि०-पउमसयणंमिजणणीइ डोहलो तेण पउमाभो॥१०८२ / / पच्छ« / गब्भगए देवीए पउमसयणमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति / गाथार्थः // 1082 // इदानीं सुपासो, तस्यौघतो नामान्वर्थ:-शोभनानि पार्धान्यस्येति सुपार्श्वः, सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह Oगाथार्धम् / जननी गर्भगते सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाता, द्वयोरपि मृतपत्योः सपत्नयोर्व्यवहारश्छिन्नः, ते भणिते- मम पुत्रो भविष्यति स यौवनस्थ एतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छेत्स्यति तावदेकत्र भवतम्, इतरा भणति- एवं भवतु, पुत्रमाता नेच्छति, व्यवहारश्छिद्यतामिति भणति, ज्ञात्वा तस्यै 8 // 887 // दत्तः, एवमादिगर्भगुणेनेति सुमतिः / इदानीं पद्मप्रभः। पश्चार्धम् / गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सज्जितम्, पद्मवर्णश्च भगवान्, तेन पद्मप्रभ / इति / इदानीं सुपार्श्व:- गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाश्वौं जाताविति, ततःसुपार्श्व इति।