SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २.द्वितीयमध्ययनम् चतुर्विंशति श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 886 // स्तव, नियुक्तिः 1080-81 जिनानां सामान्यविशेषनामहेतवः। यथोक्तस्वरूपा इत्यतो विशेषनिबन्धनाभिधित्सयाऽऽह नि०- अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा // 1080 // पच्छद्धं / भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिणइ, तत्तो अक्खेसु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयंति गाथार्थः // 1080 // इदानीं सम्भव:तस्यौघतोऽभिधाननिबन्धनं- संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽह नि०-अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं। गब्भगए जेण अब्भहिया सस्सणिप्फत्ती जाया तेण संभवो॥ इयाणिं अभिणंदणो, तस्य सामान्येनाभिधानान्वर्थ:अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह नि०- अभिणंदई अभिक्खं सक्को अभिणंदणो तेण // 1081 // पच्छद्धं / गब्भप्पभिइ अभिक्खणं सक्को अभिणंदियाइओत्ति, तेण से अभिणंदणोत्ति णामं कयं, गाथार्थः / / 1081 // इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भगवन्त इत्यतो विशेष पश्चार्धम् / भगवतो मातापितरौ द्यूतं रमेते, प्रथमं राजा जितवान्, यदा भगवन्त आयातास्तदा न राजा, देवी जयति, ततोऽक्षेषु कुमारप्राधान्यात् देवी अजितेति अजितस्तस्य नाम कृतमिति / गर्भगते येनाभ्यधिका शस्यनिष्पत्तिर्जाता तेन संभवः / इदानीमभिनन्दनः,10 पश्चार्धम् / गर्भात्प्रभृतिरभीक्ष्णं शक्रोऽभिनन्दितवानिति, तेन तस्य अभिनन्दन इति नाम कृतम्। // 886 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy