SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 885 // सामान्य श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्यद्योतकरानित्याद्यपि 2. द्वितीयवाच्यमिति / एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम्, इत्यलं विस्तरेण, मध्ययनम् चतुर्विंशतिगमनिकामात्रमेतदिति / तत्र यदुक्तं 'कीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाह स्तव, उसभमजिअंच वंदे संभवमभिणंदणंच सुमइंच। पउमप्पहं सुपासं जिणंच चंदप्यहं वंदे।।सूत्रम् 2 // (3) सूत्रम् 2-4 (3-5) सुविहिं च पुप्फदंतं सीअल सिजंस वासुपुजं च / विमलमणंतं च जिणं धम्म संतिं च वंदामि ।।सूत्रम् 3 // (4) जिनानां __कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च / वंदामि रिट्ठनेमिं पासंतह वद्धमाणं च / / सूत्रम् 4 // (5) विशेषएतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या- इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च नामहेतवः। वाच्यानि, तत्र सामान्यलक्षणमिदं- वृष उद्वहनेसमग्रसंयमभारोद्वहनाद् वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो नियुक्तिः विशेषहेतुप्रतिपादनायाऽऽह |1080 जिनानां नि०-ऊरूसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो। सामान्यपुव्वद्धं / जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोद्दसण्हं महासुमिणाणं पढमो विशेष नामहेतवः। उसभो सुमिणे दिट्ठोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसत्थिगराणं मायरो पढमंगयंतओ वसहं एवं चोद्दस, उसभोत्ति वा वसहोत्ति वा एगटुं॥इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीषहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो Oपूर्वार्धम्। येन भगवतो द्वयोरप्यूरुणोवृषभावुपरीभूतौ येन च मरुदेवया भगवत्या चतुर्दशानां महास्वप्नानां प्रथमं वृषभो दृष्टः स्वप्न इति, तेन तस्य वृषभ इति नाम कृतम्, शेषतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, ऋषभ इति वा वृषभ इति वैकार्थो / इदानीमजितः // 885
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy