SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 890 // वसूणि- रयणाणि वासवो-वेसमणोसोगब्भगए अभिक्खणं अभिक्खणं तंरायकुलं रयणेहिं पूरेइत्ति वासुपुजो॥गाथार्थः २.द्वितीय॥१०८५॥इयाणिं विमलो, तत्र विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य,सामण्णलक्खणंसव्वेसिपिविमलाणि मध्ययनम् चतुर्विंशतिणाणदसणाणि सरीरं च, विसेसलक्खणं स्तव, नि०-विमलतणुबुद्धिजणणी गब्भगए तेण होइ विमलजिणो।। नियुक्तिः 1086-87 पुव्वद्धं / गब्भगएमातूए सरीरं बुद्धीय अतीव विमलाजाया तेण विमलोत्ति // इयाणिं अणंतो-तत्रानन्तकांशजयादनन्तः, जिनानां अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सव्वेहिपि अणंता कम्मंसा जिया सव्वेसिंच अणंताणि णाणाईणि, विसेसो पुण सामान्य विशेषनि०- रयणविचित्तमणतं दामं सुमिणे तओऽणंतो॥१०८६॥ नामहेतवः। गाहापच्छद्धं // रयणविचित्तं रयणखचियं अणंतं अइमहप्पमाणं दामं सुमिणे जणणीए दिटुं, तओ अणंतोत्ति गाथार्थः / // 1086 // इयाणिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सव्वेवि एवंविहत्ति, विसेसो पुण नि०-गब्भगए जंजणणी जाय सुधम्मत्ति तेण धम्मजिणो। गाहद्धं / गब्भगए भगवंते विसेसओसेजणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं / इयाणिं वसूनि- रत्नानि वासवो-वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रत्नैः पूरयतीति वासुपूज्यः / इदानीं विमलः, सामान्यलक्षणं सर्वेषामपि विमले ज्ञानदर्शने 8 शरीरं च, विशेषलक्षणं- 0 पूर्वार्धम् / गर्भगते मातुः शरीरं बुद्धिश्वातीव विमला जाता तेन विमल इति / इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कर्मांशा जिताः सर्वेषां 8 चानन्तानि ज्ञानादीनि, विशेषः पुनः-0 गाथापश्चार्धम् / रत्नविचित्रं- रत्नखचितमनन्तं- अतिमहत्प्रमाणं दाम स्वप्ने जनन्या दृष्टं ततोऽनन्त इति / इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः-0 गाथार्धम् / गर्भगते भगवति विशेषतस्तस्य जननी दानदयादिकेष्वधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् /
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy