SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1253 // नि०-नयरी य पंडुमहुरा पंडववंसे मई यसुमईय। वारीवसभारुहणे उप्पाइय सुट्ठियविभासा // 1301 // 4. चतुर्थकथानकादवसेया, तच्चेदं- णयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पव्वयंतेहिं पुत्तो रज्जे ठविओ, ते अरिट्ठनेमिस्स मध्ययनम् प्रतिक्रमणं, पायमूले पट्ठिया, हत्थकप्पे भिक्खं हिंडिंता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिंचित्ता सेत्तंजे पव्वए पए 4.4 योगभत्तपच्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा य / ताण वंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ- मई सुमई य ताओ सङ्गहाः। उज्जंते चेइयवंदियाओ सुरटुं वारिवसभेण (वारिवसभो नाम वहणं तेण) समुद्देण एइ, उप्पाइयं उट्ठियं, लोगोखंदरुद्दे नमसइ, नियुक्तिः इमाहि धणियतरागं अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वहणं, संजयत्तंपि सिणायगतंपि कालगयाओ सिद्धा-धृति ओ, एगत्थ सरीराणि उच्छल्लियाणि, सुट्ठिएण लवणाहिवइणा महिमा कया, देवुज्जोए ताहे तं पभासं तित्थं जायं, दोहिवि: मत्योर्मतिताहे धीतीए मतिं करेंतीहि जोगा संगहिया, धिइमई यत्ति गयं 16, इयाणिं संवेगेत्ति, सम्यग् वेगः संवेगः तेण संवेगेण जोगा नियुक्तिः संगहिया भवंति, तत्रोदाहरणगाथाद्वयं |1302 नि०- चंपाए मित्तपभे धणमित्ते धणसिरी सुजाते य / पियंगू धम्मघोसे य अरक्खुरी चेव चंदघोसे य॥१३०२॥ वारत्रकर्षिः। Oनगरी च पाण्डुमथुरा, तत्र पञ्च पाण्डवाः, तैः प्रव्रजद्भिः पुत्रो राज्ये स्थापितः तेऽरिष्ठनेमेः पादमूलं प्रस्थिताः, हस्तिकल्पे हिण्डमानाः शृण्वन्ति- यथा स्वामी कालगतः, गृहीतं भक्तपानं त्यक्त्वा शत्रुञ्जये पर्वते भक्तप्रत्याख्यानं कुर्वन्ति, ज्ञानोत्पत्तिः सिद्धाश्च। तेषां वंशे अन्यो राजा पाण्डुषेणो नाम, तस्य द्वे दुहितरौ- मतिः सुमतिश्च, ते उज्जयन्ते चैत्यवन्दिके सुराष्ट्र वाहनेन समुद्रेणायातः उत्पात उत्थितः, लोकः स्कन्दरुद्रौ नमस्यति, आभ्यां बाढतरमात्मा संयमे योजितः, एष स काल इति,8 भिन्नं प्रवहणम्, संयतत्वमपि स्नातकमपि कालगते सिद्धे, एकत्र शरीरे उच्छलिते, सुस्थितेन लवणाधिपतिना महिमा कृतः, देवोद्योते तत्र प्रभासाख्यं तत् तीर्थं जातम्, // 1253 // द्वाभ्यामपि तदा धृतौ मतिं कुर्वतीभ्यां योगाः संगृहीताः। धृतिमतिरिति गतम्, इदानीं संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति / सुमत्यौ। संवेगे
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy