________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1254 // नि०-चंदजसा रायगिहे वारत्तपुरे अभयसेण वारत्ते।सुसुमार धुंधुमारे अंगारवई य पज्जोए // 1303 // 4. चतुर्थअस्या व्याख्या कथानकादवसेया तच्चेदं-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी भज्जा, मध्ययनम् प्रतिक्रमणं, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निव्वित्ते बार 4.4 योगसाहे सुजाओत्ति से नामंकयं, सोय किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिक्खंति, ताणि य सावगाणि, तत्थेव सङ्ग्रहाः। णयरे धम्मघोसो अमच्चो, तस्स पियंगू भज्जा, सासुणेइ-जहा एरिसो सुजाओत्ति, अण्णा दासीओ भणइ-जाहे सुजाओ नियुक्तिः 1303 इओ वोलेज्जा ताहे मम कहेजह जाव तं णं पेच्छेन्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति, दासीए पियंगूए संवेगे कहियं, सा निग्गया, अण्णाहि य सवत्तीहिं दिट्ठो, ताए भण्णइ-धण्णा सा जीसे भागावडिओ, अण्णया ताओ परोप्परं वारत्रकर्षिः। भणंति- अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमइ, एवं वच्चइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो अइगओ, नीसढे अंतेउरंति पाए सणियं निक्खिवंतो बारछिद्देणं ®चम्पायां मित्रप्रभो राजा, धारिणी देवी धनमित्रः सार्थवाहः, धनश्रीर्भार्या, तस्या उपयाचितैर्लब्धः पुत्रो जातः, लोको भणति- योऽत्र धनसमृद्धे सार्थवाहकुले / जातस्तस्य सुजातमिति, निर्वृत्ते द्वादशाहे सुजात इति तस्य नाम कृतम्, सच किल देवकुमारो यादृशस्तस्य ललितमन्येऽनुशिक्षन्ते, ते श्रावकास्तत्रैव नगरे धर्मघोषोऽमात्यः, तस्य प्रियङ्गः भार्या, सा शृणोति यथेदृशः सुजात इति, अन्यदा दासीर्भणति- यदा सुजातोऽनेन वर्त्मना व्यतिक्राम्येत् तदा मम कथयेत यावत्तं प्रेक्षयिष्ये इति, अन्यदा |स मित्रवृन्दपरिवारितस्तेनाध्वना याति, दास्या प्रियङ्गवे कथितम्, सा निर्गता, अन्याभिश्च सपत्नीभिदृष्टः, तया भण्यते- धन्या सा यस्या भाग्ये आपतितः, अन्यदा ताः परस्परं भणन्ति- अहो लीला तस्य, प्रियङ्गुः सुजातस्य वेषं करोति, आभरणविभूषणैर्विभूषिता रमते, एवं व्रजति सविलासम्, एवं हस्तशोभा विभाषा, एवं मित्रैः // 1254 // 8 सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादौ शनैः निक्षिपन् द्वारच्छिद्रेण -