SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.४योगसङ्ग्रहाः। नियुक्तिः 1300 विनये निम्बकः। भाग-३ // 1252 // पियावि से पिट्ठओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उज्जेणीए पंच पडिस्सगसयाणि सव्वाणि हिंडियाणि, निच्छूढो य सोखंतो सन्नाभूमीए रोवइ, सो भणइ-किं खंता! रोवसित्ति?, तुमं नामं कयं निंबओत्ति एयं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण एण्डिं च अहंपि ठायं न लभामि, न य वट्टइ उप्पव्वइउं, तस्सवि अधिती जाया,भणइ-खंता! एक्कसिं कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि जइ विणीओ होसि एक्कसि नवरंजइ, पव्वइयाणं मूलं गया, पव्वइयगा खुहिया, सो भणइ- न करेहित्ति, तहवि निच्छंति, आयरिया भणंति-मा अज्जो! एवं होह, पाहुणगा भवे, अज्जकल्लं जाहिंति, ठिया, ताहे खुल्लओ तिण्णि 2 उच्चारपासवणाणं बारस भूमीओ पडिलेहित्ता सव्वा सामायारी, विभासियव्वा अवितहा, साहू तुट्ठा, सो निंबओ अमयखुड्डगोजाओ, तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिति, एवं पच्छा सो विणओवगो जाओ, एवं कायव्वं 15 / विणओवएत्ति गयं, इयाणिं धिइमई यत्ति, धितीए जो मतिं करेइ तस्य योगाः सङ्गहीता भवन्ति, तत्थोदाहरणगाहा- पिताऽपि तस्य पृष्ठे याति, अन्यस्याचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोज्जयिन्यां पञ्च प्रतिश्रयशतानि सर्वाणि हिण्डितौ, निष्काशितश्च स वृद्धः संज्ञाभूमौ रोदिति, स भणति- किं वृद्ध! रोदिषीति?, तव नाम कृतं निम्बक इति एतन्नान्यथेति, एतैरभाग्यैराचारैस्त्वदीयैरधुनाऽहमपि स्थितिं न लभे, न च वर्तते 8 उत्प्रव्रजितुम्, तस्याप्यधृतिर्जाता, भणति- वृद्ध!, एकशः कुत्रापि स्थितिमन्वेषय, भणति- मार्गयामि यदि विनीतो भवस्येकशः, परं यदि, प्रव्रजितानां मूलं गतौ, प्रव्रजिताः क्षुब्धाः, स भणति- न करिष्यतीति, तथापि नेच्छन्ति, आचार्या भणन्ति- मैवं भवतार्याः, प्राघूर्णकौ भवताम्, अद्य कल्ये यास्यत इति, स्थितौ, तदा क्षुल्लकः तिस्रः 2 उच्चारप्रश्रवणयो‘दश भूमीः प्रतिलिख्य सर्वाः समाचारीः (करोति), विभाषितव्याः अवितथाः, साधवस्तुष्टाः, स निम्बकोऽमृतक्षुल्लको जातः, ®तरतमयोगेन पश्चापि प्रतिश्रयशतानि तानि ममीकतानि आराद्धानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयोपगो जातः, एवं कर्त्तव्यम्। विनयोपग इति गतम्, इदानीं धृतिमतिरिति, धृतौ यो मर्ति करोति तस्य- तत्रोदाहरणगाथा। // 1252 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy