________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1251 // डहणो य, चत्तारिवि पव्वइयाणि, जलणो उज्जुसंपण्णो, डहणो मायाबहुलो, एहित्ति वच्चइ, वच्चाहि एइ, सो तस्स ठाणस्स 4. चतुर्थअणालोइयपडिक्कंतो कालगओ, दोवि सोधम्मे उववन्ना सक्कस्स अभिंतरपरिसाए, पंच पलिओवमाति ठिती, सामी मध्ययनम् प्रतिक्रमणं, समोसढो आमलकप्पाए अंबसालवणे चेइए, दोवि देवा आगया, नट्टविहिं दाएंति दोवि जणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउव्वइ, इमस्स विवरीयं, तंच दट्ठण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुव्वभवं कहेइ-मायादोसोत्ति, सङ्ग्रहाः। नियुक्तिः एवं आयारोपगयत्तणेण जोगा संगहिया भवंति 14 / आयारोवगेत्ति गयं, इयाणिं विणओवगयत्तणेण जोगा संगहिया भवंति, |1300 तत्थ उदाहरणगाहा विनये निम्बकः। नि०- उज्जेणी अंबरिसी मालुग तह निंबए य पव्वजा ।संकमणंच परगणे अविणय विणए य पडिवत्ती॥१३००॥ कथानकादवसेया, तच्चेदं- उज्जेणीए अंबरिसी माहणो, मालुगा से भज्जा, सड्ढाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पव्वइओ, सो दुव्विणीओ काइयभूमीए कंटए निक्खिवइ सज्झायं पट्ठविन्ताणं छीयइ, असज्झायं करेइ, सव्वं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पव्वइया आयरियं भणंति- अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छूढो, दहनश्च, चत्वारोऽपि प्रव्रजिताः, ज्वलन ऋजुतासंपन्नः, दहनो मायाबहुलः, आयाहीति व्रजति व्रजेत्यायाति, स तस्य स्थानस्यानालोचितप्रतिक्रान्तः कालगतः,8 द्वावपि सौधर्मे उत्पन्नौ शक्रस्याभ्यन्तरपर्षदि, पञ्च पल्योपमानि स्थितिः, स्वामी समवसृतः, आमलकल्पायामाम्रशालवने चैत्ये, द्वावपि देवावागतौ नृत्यविधिं दर्शयतः द्वावपि जनौ, एक ऋजु विकुर्वयिष्यामीति ऋजुकं विकुर्वति, अस्य विपरीतम्, तच्च दृष्टा गौतमस्वामिना स्वामी पृष्टः, तदा स्वामी तयोः पूर्वभवं कथयति- मायादोष8 इति एवमाचारोपगततया योगाः संगृहीता भवन्ति। आचारोपग इतिगतम्, इदानीं विनयोपगतत्वेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा। उज्जयिन्यामम्बर्षिाह्मणः, मालुका तस्य भार्या, श्राद्धौ, निम्बकः पुत्रः,मालुका कालगता, स पुत्रेण समं प्रव्रजितः,स दुर्विनीतः कायिकीभूमौ कण्टकान् निक्षिपति स्वाध्यायं प्रस्थापयत्सु (साधुषु) क्षौति. अस्वाध्यायं करोति, सर्वां च सामाचारी वितां करोति, कालमुपहन्ति, तदा प्रव्रजिता आचार्य भणन्ति- अथ चैष तिष्ठतु अथवा वयमिति, निष्काशितः, 1 // 1251 //