________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1250 // नि०- णयरं सुदंसणपुरं सुसुणाए सुजस सुव्वए चेव। पव्वज सिक्खमादी एगविहारे य फासणया॥१२९८॥ 4. चतुर्थकथानकादवसेया, तच्चेदं- सुदंसणपुरे सुसुनागो गाहावई, सुजसा से भज्जा, सड्ढाणि, ताण पुत्तो सुव्वओ नाम सुहेण गब्भे मध्ययनम् प्रतिक्रमणं, अच्छिओ सुहेण वडिओ एवं जाव जोव्वणत्थो संबुद्धो आपुच्छित्ता पव्वइओ पढिओ, एकल्लविहारपडिमापडिवण्णो, 4.4 योगसक्कपसंसा, देवहिं परिक्खिओ अणुकूलेण, धण्णो कुमारबंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ सङ्गहाः। अधण्णोत्ति?, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुणं कूवेंति, नियुक्तिः 1298 तहावि समो, पच्छा सव्वेवि उऊ विउव्विता दिव्वाए इत्थियाए सविब्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि संजमे समाधौ समाहिततरो जाओ, णाणमुप्पण्णं, जाव सिद्धो 13 / समाहित्ति गयं, आयारेत्ति इयाणिं, आयारउवगच्छणयाए योगाः सुव्रतर्षिः। नियुक्तिः सङ्गह्यन्ते, एत्थोदाहरणगाहा 1299 नि०- पाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य। सोहम्मपलियपणए आमलकप्पाइ णट्टविही // 1299 // | आचारे ज्वलनकथानकादवसेया, तच्चेदं- पाडलिपुत्ते हुयासणो माहणो, तस्स भज्जा जलणसिहा, सावगाणि, तेसिं दो पुत्ता- जलणो दहनौ। (c) सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुयशास्तस्य भार्या, श्राद्धौ, तयोः पुत्रः सुव्रतो नाम सुखेन गर्भे स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, आपृच्छय प्रव्रजितः पठितः, एकाकिविहारप्रतिमा प्रतिपन्नः, शक्रप्रशंसा, देवैः परीक्षितोऽनुकूलेन, धन्यःकुमारब्रह्मचारी एकेन, द्वितीयेन क एतस्मात् कुलसन्तानच्छेदकादधन्य 8 इति?, स भगवान् समः, एवं मातापितरौ स्वविषयप्रसक्तौ दर्शितौ, पश्चात् मार्यमाणौ, करुणं कूजतः, तथाऽपि समः, पश्चात् सर्वा ऋतवो विकुर्विता दिव्यया स्त्रिया सविभ्रमं प्रलोकितं मुक्तदीर्घनिःश्वासमुपगूढस्तथाऽपि संयमे समाहिततरो जातः, ज्ञानमुत्पन्नं यावत् सिद्धः / समाधिरिति गतम्, आचार इतीदानीम्, आचारोपगततया योगाः, अत्रोदाहरणगाथा। 0 पाटलिपुत्रे हुताशनो ब्राह्मणः, तस्य भार्या ज्वलनशिखा, श्रावकौ, तयोद्वौं पुत्रौ- ज्वलनो - // 1250 //