________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 880 // नि०-दसणनाणचरित्तेसु निउत्तं जिणवरेहि सव्वेहिं / तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं / / 1069 // 2. द्वितीयदर्शनज्ञानचारित्रेषु नियुक्तं नियोजितं जिनवरैः तीर्थकृद्भिः सर्वैः ऋषभादिभिरिति, यस्माच्चेत्थम्भूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्त मध्ययनम् चतुर्विंशतित्प्रवचनं भावतस्तीर्थम्, मोक्षसाधकत्वादिति गाथार्थः॥१०६९ // उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा |स्तव, नि०-णामकरो 1 ठवणकरो 2 दव्वकरो 3 खित्त 4 काल ५भावकरो६। एसोखलु करगस्स उणिक्खेवो छव्विहो होइ॥ 1070 // | नियुक्तिः 1069 निगदसिद्धा // नवरं द्रव्यकरमभिधित्सुराह तीर्थनि०- गोमहिसुटियसूणं छगलीणंपि अकरा मुणेयव्वा / तत्तो अतणपलाले भुसकटंगीरपलले य // 1071 // निक्षेपादि। नियुक्तिः नि०- सिउबरजंघाए बलिवद्दकए घए अचम्मे / चुल्लगकरे अभणिए अट्ठारसमाकरुप्पत्ती॥१०७२॥ 1070-74 गोकरस्तथाभूतमेव तारेण वा रूपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरो- भोगः क्षेत्रपरिमाणोद्भव इति कर निक्षेपादि। चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः॥१०७१-१०७२॥ उक्तो। द्रव्यकर इति, क्षेत्रकराधभिधित्सुराह नि०- खित्तंमि जंमि खित्ते काले जो जंमि होइ कालंमि। दुविहो अहोइ भावे पसत्त्थु तह अप्पसत्थो अ॥१०७३ / / क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति- क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि। काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, द्वैविध्यमेव दर्शयति- प्रशस्तस्तथाऽप्रशस्तश्चेति गाथार्थः // 1073 // तत्राप्रशस्तपरित्यागेन प्रशस्तसद्भावादप्रशस्तमेवादावभिधित्सुराह नि०- कलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ। एसो उ अप्पसत्थो एवमाई मुणेयव्वो॥१०७४ // // 880 //