________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ | // 1225 // धरंति अज्जवि तेण अवस्सं कहेयव्वं जहा किर कप्पओ तुझं अहियं चिंतिन्तो पुत्तं रज्जे ठविउकामो, रज्जनिजोगो सज्जिज्जइ 4. चतुर्थपेसविया रायपुरिसा, सकुडुबो कूवे छूढो, कोद्दवोदणसेइया पाणियगलंतिया य दिज्जइ,सव्वं ताहे सोभणइ-एएण सव्वेहिंवि मध्ययनम् प्रतिक्रमणं, मारियव्वं, जो णे एगो कुलुद्धारयं करेइ वेरनिजायणं च सो जेमेउ, ताणि भणंति- अम्हे असमत्थाणि, भत्तं पच्चक्खामो, 4.4 योगपच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरातीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं सङ्ग्रहाः। नियुक्तिः पाडलिपुत्तं रोहियं, नंदो चिंतेइ-जइ कप्पगो होंतोन एवं अभिद्दवंतो, पुच्छिया बारवाला-अस्थि तत्थ कोइ भत्तं पडिच्छइ?, 1284 जो तस्स दासो सोवि महामंतित्ति, तेहिं भणियं-अस्थि, ताहे आसंदएण उक्खित्ता नीणिओ, पिल्लक्किओ विजेहिं संधुकिओ शिक्षायां आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदं परिहीणं णाऊण स्थूलभद्रः। सुटुतरं अभिद्दवंति, ताहे लेहो विसजिओ, जो तुज्झ सव्वेसिं अभिमओ सो एउ तो संधी वा जंतुब्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमझे मिलिया, कप्पगो नावाए हत्थसण्णाहिं लवइ, उच्छुकलावस्स ध्रियन्तेऽद्यापि तेनावश्यं कथयितव्यं यथा किल कल्पको युष्माकमहितं चिन्तयन् पुत्र राज्य स्थापयितुकामः, राज्यनिर्योगः प्रगुणीक्रियते, प्रेषिता राजपुरुषाः, सकुटुम्बः कूपे क्षिप्तः, कोद्रवौदनसेतिका पानीयस्य गलन्तिका(गर्गरी) च दीयते, सर्वान् तदा स भणति- एतेन सर्वेऽपि मारयितव्याः, योऽस्माकमेकः कुलोद्धारं करोति: वैरनिर्यातनं च स जेमतु, ते भणन्ति- वयमसमर्थाः, भक्तं प्रत्याख्यामः, प्रत्याख्यातम्, गता देवलोकम्, कल्पको जेमति, प्रत्यन्तराजभिश्च श्रुतं यथा कल्पको विनाशितः, यामो गृह्णीम इति, आगतैः पाटलिपुत्रं रुद्धम्, नन्दश्चिन्तयति- यदि कल्पकोऽभविष्यत्तदा नैवमभ्यद्रोष्यम्, पृष्टा द्वारपालाः- अस्ति तत्र कश्चित्?, भक्तं प्रतीच्छति? यस्तस्य दासः सोऽपि महामन्त्रीति, तैर्भणितं- अस्ति, तदाऽऽस्यन्दकेनोत्क्षिप्य निष्काशितः, पूटकृतो वैद्यैः (प्रीतिमान्वितः), पटौ जाते प्राकारे दर्शितः कल्पकः // 1225 / / दर्शितः सन् कल्पक इति ते भीताः दण्डाः साशङ्का जाताः, नन्दं परिहीणं ज्ञात्वा सुष्टुतरामभिद्रवन्ति, तदा लेखो विसृष्टः- यो युष्माकं सर्वेषामभिमतः स आयातु, ततः सन्धिं वा यद्यूयं भणिष्यथ तत् करिष्याम इति, तैर्दूतो विसृष्टः, कल्पको विनिर्गतः, नदीमध्ये मिलिताः-, कल्पको नावि हस्तसंज्ञाभिलपति, इक्षुकलापस्या