SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1224 // 1284 रयामि, अग्गिं पविसामि, अण्णदिवसे गओ छुरियं घेत्तूण, सो रयओ भज्जं भणइ- आणेहित्ति, दिण्णाणि, तस्स पोट्टे 4. चतुर्थफालित्ता रुहिरेण रयाणि, रयगभज्जा भणइ- रायाए एसो वारिओ किमेएण अवरद्धं?, कप्पस्स चिंता जाया-एस रण्णो मध्ययनम् प्रतिक्रमणं, माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जइ पव्वइओ होतो किमेयं होयंति, वच्चामि सयं मा गोहेहि नेजीहामित्ति गओ 4.4 योगरायकुलं, राया उट्ठिओ, भणइ- संदिसह किं करेमि!, तं मम वितप्पं चिंतियंति, सो भणइ-महाराय! जं भणसितं करेमि, सङ्ग्रहाः। रयगसेणी आगया, रायाए समं उल्लवेंतं दट्ठण नट्ठा, कुमारामच्चो ठिओ, एवं सव्वं रज्जं तदायत्तं ठियं, पुत्तावि से जाया, तीसे नियुक्तिः अण्णाणंच ईसरधूयाणं, अण्णया कप्पगपुत्तस्स विवाहो, तेण चिंतियं-संतेउरस्स रण्णो भत्तं दायव्वं, आहरणाणि रण्णो शिक्षायां निजोगो घडिज्जइ, जो नंदेण कुमारामच्चो फेडिओ सो तस्स छिद्दाणि मग्गइ, कप्पगदासी दाणमाणसंगहिया कया, जो यह स्थूलभद्रः। तव सामिस्स दिवसोदंतो तं कहेह दिवे 2, तीए पडिवण्णं, अण्णया भणइ- रण्णो निजोगो घडिज्जइ, पुव्वामच्चो य जो फेडिओ तेण छिदं लद्धं, रायाए पायवडिओ विण्णवेइ- जइवि अम्हे तुम्ह अविगणिया तहावि तुब्भं संतिगाणि सित्थाणि - रजामि, अग्निं प्रविशामि, अन्यदिवसे गतः क्षुरिकां गृहीत्वा, स रजको भा भणति- आनयेति, दत्तानि, तस्योदरं पाटयित्वा रूधिरेण रक्तानि, रजकभार्या, रजकभार्या भणति- राज्ञेष वारितः किमेतेनापराद्धम्, कल्पस्य चिन्ता जाता एषा राज्ञो माया, तदा मया कुमारामात्यत्वं नेष्टमिति,यदि प्रव्रजितोऽभविष्यं किमिदमभविष्यदिति, व्रजामि स्वयं मा दण्डिकै यिषि इति गतो राजकुलम्, राजोत्थितः, भणति- संदिश किं करोमि, तं मम विकल्पं चिन्तितम्, स भणति- महाराज! यद्भणसि तत् करोमि, रजकश्रेणिरागता, राज्ञा सममुल्लापयन्तं दृष्ट्वा नष्टा, कुमारामात्यः स्थितः, एवं सर्वं राज्यं तदायत्तं स्थितम्, पुत्रा अपि तस्य जाताः, तस्या अन्यानांचेश्वरदुहितृणाच, अन्यदा कल्पकपुत्रस्य विवाहो (जातः), तेन चिन्तितं- सान्तःपुरस्य राज्ञो भक्तं दातव्यम्, आभरणानि राज्ञो निर्योगो घट्यते, यो नन्देन कुमारामात्यः स्फेटितः स तस्य* छिद्राणि मार्गयति, कल्पकदास्यो दानमानसंगृहीताः कृताः, यश्च तव स्वामिनो दिवसोदन्तस्तं कथयेः दिवा दिवा, तया प्रतिपन्नम्, अन्यदा भणति- राज्ञो निर्योगो घट्यते, पूर्वामात्यश्च यः स्फेटितस्तेन छिद्रं लब्धम्, राज्ञे पादपतितो विज्ञपयति- यद्यपि वयं युष्माकमविमतास्तथापि युष्मत्सत्कानि सिक्थूनि
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy