SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1223 // अगडे खओ, तत्थ ठविया, तेणंतेण य कप्पगोऽतीति, महया सद्देण पकुविओ-भो भो कविला! अगडे पडिया जो नित्थारेइ 4. चतुर्थतस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य- सच्चसंधो होज्जासि पुत्तगत्ति, ताहे तेण मध्ययनम् प्रतिक्रमणं, जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया,रायाए सुयं-कप्पओ पंडिओत्ति, सद्दाविओ विण्णविओ |4.4 योगय रायाणं भणइ- अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवजामि?, न तीरइ निरवराहस्स सङ्ग्रहाः। किंची काउं, ताहे सो राया छिद्दाइ मग्गइ, अण्णया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुमं कप्पगस्स पोत्ताई नियुक्तिः 1284 धोवसि नवत्ति?, भणइ- धोवामि, ताहे रायाए भणिओ- जइ एत्ताहे अप्पेड़ तो मा दिज्जासित्ति, अण्णया इंदमहे से भणइ शिक्षायां भज्जा-से ममवेताइंपोत्ताईरयाविहि, सोनेच्छइ, सा अभिक्खणं वड्डेइ, तेण पडिवण्णं, तेण णीयाणि रयगहरं, सो भणइ स्थूलभद्रः। अहं विणा मोल्लेण रयामि, सो छणदिवसे पमग्गिओ, अजहिजोत्ति कालं हरइ, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिण्णाणि, तइएवि वरिसे दिवे 2 मग्गइ न देइ, तस्स रोसो जाओ, भणइ- कप्पगो न होमि जइ तव रुहिरेण न - अवटः खातः, तत्र स्थापिता, तेनाध्वना च कल्पक आयाति, महता शब्देन प्रकूजितः- भो भोः! कपिल अवटे पतिता यो निस्तारयति तस्यैवैषा, तच्छ्रुत्वा कल्पक: कृपया धावितः, उत्तारिता चानेन, भणितश्च सत्यसन्धो भव पुत्रक इति, तदा तेन जनापवादभीतेन प्रतिपन्ना, तेन पश्चादौषधसंयोगेन लष्टा कृता, राज्ञा श्रुतं-8 कल्पकः पण्डित इति, शब्दितो विज्ञप्तश्च राजानं भणति न करोमि, कथमिदं कृत्यं संप्रतिपत्स्ये?, न शक्यते निरपराधस्य किश्चित् कर्तुम्, तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके (तस्य) जायाया निर्लेपकः स शब्दितः, त्वं कल्पकस्य वस्त्राणि प्रक्षालयसि नवेति?, भणति- प्रक्षालयामि, तदा राज्ञा भणितः- यद्यधुनाऽर्पयति तर्हि मा दद्या इति, अन्यदेन्द्रमहे तं भणति भार्या- अथ मम तानि वस्त्राणि रञ्जयत, स नेच्छति, साऽभीक्ष्णं कलहयति, तेन प्रतिपन्नम्, तेन नीतानि रजकगृहम्, सब भणति- अहं विना मूल्येन रजामि, स क्षणदिवसे प्रमार्गितः, अद्य ह्यः (श्वः) इति कालमुल्लङ्घते, स क्षणो व्यतिक्रान्तः, तथापि न ददाति, द्वितीये वर्षे न दत्तानि, तृतीयेऽपि वर्षे दिवसे 2 मार्गयति न ददाति, तस्य रोषो जातः, भणति- कल्पको न भवामि यदि तव रुधिरेण न. // 1223 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy