________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1222 // सरभसुद्धाइएण असिहत्थेण मारिया केइ नट्ठा, पच्छा विणयं उवट्ठिया, खामिओ राया, तस्स कुमारामच्चा नत्थि, सो 4. चतुर्थमग्गइ। इओ य कविलो नाम बंभणो णयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति मध्ययनम् प्रतिक्रमणं, तस्स अग्गिहोत्तस्स घरएठिया, सोबंभणो चिंतेइ-पुच्छामि ताणे किंचि जाणंति नवत्ति?, पुच्छिया, परिकहियं आयरिएहि, 4.4 योगसड्डो जाओ तं चेव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओ सङ्ग्रहाः। अंबारेवईहिं गहिओ, सो साहूण भायणाणि कप्ताणं हेट्ठा ठविओ, नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नियुक्तिः |1284 नामं कयं, ताणि दोवि कालगयाणि, इमोवि चोद्दससु विज्जाट्ठाणेसु सुपरिणिट्ठिओ णाम लभइ पाडलिपुत्ते, सो य संतोसेण शिक्षायां दाणं न इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमण स्थूलभद्रः। निग्गमणपहे एगो मरुओ, तस्स धूया जल्लसतवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूविणित्तिन कोइ वरेड, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सच्चसंघो तस्स उवाएण देमि, तेण दारे सरभसोद्धावितेन असिहस्तेन मारिताः केचित्रष्टाः, पश्चाद्विनयमुपस्थिताः, क्षामितो राजा, तस्य कुमारामात्या न सन्ति, स मार्गयति / इतश्च कपिलो नाम ब्राह्मणोल नगरबाहिरिकायां वसति, विकाले च साधव आगता दुःखं विकालेऽतिगन्तुमिति तस्याग्निहोत्रस्य गृहे स्थिताः, स ब्राह्मणश्चिन्तयति- पृच्छामि तावत् एते किश्चिजानन्ति नवेति?, पृष्टाः, परिकथितमाचार्यः, श्राद्धो जातस्तस्यामेव रजन्याम्, एवं व्रजति काले अन्यदाऽन्ये साधवस्तस्य गृहे वर्षारात्रे स्थिताः, तस्य च पुत्रः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु कल्पयत्सु भाजनानामधस्तात् स्थापितः, नष्टे व्यन्तयौं, तस्याः प्रजा स्थिरा जाता, कल्पक इति तस्य नाम कृतम्, तौ द्वावपि कालगती,अयमपि चतुर्दशसु विद्यास्थानेषु सुपरिनिष्ठितो नाम (रेखां) लभते पाटलीपुत्रे, स च संतोषेण दानं नेच्छति, दारिका लभ्यमाना नेच्छति, अनेकैश्छात्रशतैः परिवृतो हिण्डते, इतश्च तस्य प्रवेशनिर्गमपथे एको मरुकः, तस्य दुहिता जलोदरव्याधिना गृहीता, लाघवं शरीरस्य नास्तीति अतीवरूपिणीति न कोऽपि वृणुते, महती जाता, ऋतुस्तस्य जातः, तस्मै कथितं मात्रा, स चिन्तयति- ब्रह्महत्यैषा, कल्पकः सत्यसन्धस्तस्मै उपायेन ददामि, तेन द्वारि,