________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1221 // निवेसिया, तत्थेव अट्ठिलग्गो निग्गओ, थाणइल्लगावि न वारिंति पव्वइओत्ति, रुहिरेण आयरिया पच्चालिया, उट्ठिया, 4. चतुर्थपेच्छंति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहिइत्ति आलोइयपडिक्कतो अप्पणो सीसं छिंदेइ, कालगओ सो एवं / मध्ययनम् प्रतिक्रमणं, इओयण्हावियसालिगए नावियदुयक्खरओ उवज्झायस्स कहेइ-जहा ममऽज्जतेण णयरंवेढियं, पहाए दिटुं, सोसुमिणसत्थं 4.4 योगजाणइ, ताहे घरं नेऊण मत्थओ धोओ धूया य से दिण्णा, दिप्पिउमारद्धो, सीयाए णयरं हिंडाविज्जइ, सोवि राया सङ्ग्रहाः। अंतेउरसेज्जावलीहिं दिह्रो सहसा, कुवियं, नायओ, अउत्तोत्ति अण्णेण दारेणं नीणिओ सक्कारिओ, आसो अहियासिओ, नियुक्तिः 1284 अभिंतरा हिंडाविओ मझे हिंडाविओ बाहिं निग्गओ रायकुलाओ तस्स हावियदासस्स पढेि अडेइ पेच्छइ य णं तेयसा शिक्षायां जलंतं, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोइया दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जइ विणयंण स्थूलभद्रः। करेंति कस्स अहं रायत्ति अत्थाणीओ उद्वित्ता निग्गओ, पुणो पविट्ठो, ते ण उडेति, तेण भणियं- गेण्हह एए गोहेत्ति, ते अवरोप्परं दट्ठण हसंति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण निवेशिता, तत्रैव लग्नमुष्टि :(?) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रव्रजित इति, रूधिरेणाचार्याः प्रत्यार्दिताः, उत्थिताः, प्रेक्षन्ते राजानं व्यापादितम्, मा ] प्रवचनस्योड्डाहो भूदित्यालोचितप्रतिक्रान्ता आत्मनः शीर्षं छिन्दन्ति, कालगतास्त एवम् / इतश्व नापितशालायां नापितदास उपाध्यायाय कथयति- यथा ममाद्यान्त्रेण नगरं वेष्टितम्, प्रभाते दृष्टम्, स स्वप्नशास्त्रं जानाति, तदा गृहं नीत्वा मस्तकं धौतं दुहिता च तस्मै दत्ता, दीपितुमारब्धः, शिबिकया नगरं हिण्ड्यते, सोऽपि राजा अन्तःपुरिकाशय्यापालिकाभिदृष्टः सहसा, कूजितम्, ज्ञातः, अपुत्र इत्यन्येन द्वारेण नीतः सत्कारितः, अश्वोऽधिवासितः, अभ्यन्तरे हिण्डितो मध्ये हिण्डितः बहिर्निर्गतो8 राजकुलात् तं नापितदारकं पृष्ठी लगयति प्रेक्षते च तं तेजसा ज्वलन्तम्, राज्याभिषेकेणाभिषिक्तो राजा जातः, ते च दण्डिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, स चिन्तयति- यदि विनयं न कुर्वन्ति कस्याहं राजेति आस्थानिकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते नोत्तिष्ठन्ति, तेन भणितं- गृह्णीतैतान् अधमानिति, ते परस्परं दृष्ट्वा हसन्ति, तेनामर्षेणास्थानमण्डपिकायां लेप्यकर्मनिर्मितं प्रतीहारयुगलं प्रलोकितम्, तदा तेन 2 // 1221 //