________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1220 // दक्खिणहुत्तो तत्थवि सिवाए वासियं, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं एसा 4. चतुर्थपाडलिपुत्तस्स उप्पत्ती। सो उदाई तत्थ ठिओ रज्जं भुंजड़, सो य राया ते डंडे अभिक्खणं ओलग्गावेइ, ते चिंतेंति कहमहो मध्ययनम् प्रतिक्रमणं, एयाए धाडीए मुच्चिज्जामो?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रज्जं हियं, सो राया नट्ठो, तस्स पुत्तो भमंतो ४.४योगउज्जेणिमागओ, एगं रायायं ओलग्गइ, सो य बहुसो 2 परिभवइ उदाइस्स, ताहे सो रायपुत्तो पायवडियो विण्णवेइ- अहं सङ्ग्रहाः। तस्स पीइं पिबामि नवरं मम बितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण नियुक्तिः 1284 छिद्दमलभमाणो साहूणो अतिति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पव्वइओ, सव्वा परिसा आराहिया , |शिक्षायां तस्स पजाया, सोराया अट्ठमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिंति धम्मकहानिमित्तं, अण्णया वेयालियं,आयरिया स्थूलभद्रः। भणंति- गेण्हह उवगरणं राउलमतीमो, ताहे सो झडित्ति उट्ठिओ, गहियं उवगरणं, पुव्वसंगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, रायावि पसुत्तो, तेण उठ्ठित्ता रणो सीसे 8दक्षिणामुखस्तत्रापि शिवया वासितम्, तत्किल व्यजनकसंस्थितं नगरम्, नगरनाभौ चोदायिना चैत्यगृह कारितम्, एषा पाटलिपुत्रस्योत्पत्तिः। स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान्) दण्डान् अभीक्ष्णं अवलगयति, ते चिन्तयन्ति- कथमहो एतस्या धाट्या मुच्येमहि, इतक्षेकस्य राज्ञः कस्मिंश्चिदपि अपराधे 8 राज्यं हृतम्, स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उज्जयिनीमागतः, एकं राजानमवलगयति, स च बहुशः 2 परिभूयते उदायिना, तदा स राजपुत्रः पादपतितो विज्ञपयतिअहं तस्य जीवितं पिबामि परं मम द्वितीयो भव, तेन प्रतिश्रुतम्, गतः पाटलिपुत्रम्, बाह्यमध्यमृगपर्षत्सु अवलग्य छिद्रमलभमानः साधव आयान्ति तान् आयातः प्रेक्षते, तदैकस्याचार्यस्य मूले प्रव्रजितः, सर्वा पर्षत् आराद्धा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या आयान्ति धर्मकथानिमित्तम्, अन्यदा वैकालिकम्, आचार्या भणन्ति- गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स झटिति उत्थितः, गृहीतमुपकरणं पूर्वसंगोपिता कङ्कलोहकतरिका सापि गृहीता, प्रच्छन्ना कृता, अतिगतौ राजकुलम्, चिरं धर्मः कथितः, आचार्याः प्रसुप्ताः, राजाऽपि प्रसुप्तः तेनोत्थाय राज्ञः शीर्षे - // 122