________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1226 // हेट्ठाउवरिंच छिन्नस्स मज्झे किं होहि, दहिकुंडस्स हेट्ठा उवरिंच छिन्नस्स धसत्ति पडियस्स किं होहिइत्ति?, एवं भणित्तातं 4. चतुर्थपयाहिणं करेंतो पडिनियत्तो, इयरोवि विलक्खो नियत्तो पुच्छिओ लज्जइ अक्खिउं, पलवइ, बडुगोत्ति अक्खायं, नट्ठा, मध्ययनम् प्रतिक्रमणं, नंदोवि कप्पएण भणिओ-सण्णह, पच्छा आसहत्थी य गहिया, पुणोविठविओतंमिठाणे,सोय निओगामच्चो विणासिओ, 4.4 योगतस्स कप्पगस्स वंसोणंदवंसेण समं अणुवत्तइ, नवमए नंदे कप्पगवंसपसूओसगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त सङ्ग्रहाः। नियुक्तिः धीयरीय जक्खा जक्खदिन्ना भूया भूयदिण्णा सेणा वेणा रेणा, इओय वररुइ धिज्जाइओनंदं अट्ठसएणं सिलोगाणमोलग्गइ, 1284 सोराया तुट्ठो सगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउंन पसंसेइ, तेण भज्जा से ओलग्गिया, पुच्छिओ भणइ- भत्ता ते ण शिक्षायां पसंसइ, तीए भणियं- अहं पसंसावेमि, तओ सोतीए भणिओ, पच्छा भणइ-किह मिच्छत्तं पसंसामित्ति?, एवं दिवसे 2 स्थूलभद्रः। महिलाए करणिं कारिओ अण्णया भणइ-सुभासियंति, ताहे दीणाराणं अट्ठसयं दिण्णं, पच्छा दिणे२ पदिण्णो, सगडालो। चिंतेइ- निट्ठिओ रायकोसोत्ति, नंदं भणइ- भट्टारगा! किं तुब्भे एयस्स देह?, तुब्भे पसंसिओत्ति, भणइ- अहं पसंसामि धस्तादुपरि च छिन्नस्य मध्ये किं भवति?, दधिकुण्डस्याधस्तादुपरि च छिन्नस्य धसगिति पतितस्य किं भवतीति, एवं भणित्वा तान् प्रदक्षिणां कुर्वन् प्रतिनिवृित्तः, इतरोऽपि विलक्षो निवृत्तः पृष्टो लज्जते आख्यातुम्, प्रलपति बटुक इति आख्यातम्, नष्टाः, नन्दोऽपि कल्पकेन भणित:- सन्नध्य, पश्चादश्वा हस्तिनश्च गृहीताः, पुनरपि 8 स्थापितस्तस्मिन् स्थाने, स च नियोगामात्यो विनाशितः-, तस्य कल्पकस्य वंशो नन्दवंशेन सममनुवर्तते, नवमे नन्दे कल्पकवंशप्रसूतः शकटालः, स्थूलभद्रस्तस्य पुत्रः श्रीयकश्च, सप्त दुहितरश्च यक्षा यक्षदत्ता भूता भूतदत्ता सेना वेणा रेणा, इतश्च वररुचिर्धिग्जातीयो नन्दमष्टशतेन श्लोकानां सेवते, स राजा तुष्टः शकटालमुखं प्रलोकयति, स मिथ्यात्वमितिकृत्वा न प्रशंसति, तेन भार्या तस्याराद्धा, पृष्टो भणति-भर्त्ता तव न प्रशंसति, तया भणितं- अहं प्रशंसयामि, ततः स तया भणितः, पश्चात् भणति-8॥१२२६ / / कथं मिथ्यात्वं प्रशंसामि? इति, एवं दिवसे दिवसे महिलया वाचं (प्रशंसाक्रियां) ग्राहितोऽन्यदा भणति- सुभाषितमिति, तदा दीनाराणामष्टशतं दत्तम्, पश्चाद्दिने दिने प्रदातुमारब्धः, शकटालश्चिन्तयति- निष्ठितो राजकोश इति, नन्दं भणति- भट्टारकाः! किं यूयमेतस्मै दत्त?, त्वया प्रशंसित इति, भणति- अहं प्रशंसामि .