________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 878 // | नियुक्तिः भावोद्योतः। द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽह २.द्वितीयनि०- दव्वुजोउज्जोओ पगासई परिमियंमि खित्तंमि। भावुञ्जोउज्जोओ लोगालोगं पगासेइ // 1062 // मध्ययनम् चतुर्विंशतिद्रव्योद्योतोद्योतः- द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते , स्तव, वा परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स एव दीप्यत इति गृह्यते, |1062 भावोद्योतोद्योतोलोकालोकं प्रकाशयति प्रकटार्थम्, अयंगाथार्थः॥१०६२॥ उक्त उद्योतः, साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थ-8 द्रव्यकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्म प्रतिपादयन्नाह नियुक्तिः नि०- दुह दव्वभावधम्मो दव्वे दव्वस्स दव्वमेवऽहवा / तित्ताइसभावो वा गम्माइत्थी कुलिंगोवा // 1063 // 1063-64 धर्मो द्विविधः- द्रव्यधर्मो भावधर्मश्च, दव्वे दव्वस्स दव्वमेवऽहव त्ति द्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, भावधर्मः। अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वा धर्मो द्रव्यधर्मः धर्मास्तिकायः, तित्ताइसहावोव त्ति तिक्तादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, गम्माइत्थी कुलिंगो व त्ति गम्यादिधर्मः स्त्री ति स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा कुलिङ्गो वा कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः / / 1063 // / नि०- दुह होइभावधम्मो सुअचरणे आसुअंमि सज्झाओ। चरणंमि समणधम्मोखंतीमाई भवे दसहा // 1064 // B द्वेधा भवति भावधर्मः, सुअचरणे य त्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति- श्रुतधर्मश्चारित्रधर्मश्च, सुअंमि सज्झाओ त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो- वाचनादिः श्रुतधर्म इत्यर्थः, चरणमि समणधम्मो खंतीमाई भवे दसह त्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधःक्षान्त्यादिश्चरणधर्म इति गाथार्थः॥१०६४॥ उक्तो धर्मः, साम्प्रतं तीर्थनिरूपणायाह द्रव्य // 878 //