________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1217 // 1284 तस्स दारगस्स अंमापितीहिं लेहो विसज्जिओ-अम्हे अंधलीभूयाणि जइ जीवंताणि पेच्छसि तो एहि, सो लेहो उवणीओ, 4. चतुर्थसोतं वाएइ अंसूणि मुयमाणो, तीए दिट्ठो, पुच्छइ, न किंचि साहइ, तीए लेहो गहिओ, वाइत्ता भणइ-मा अधितिं करेहि, मध्ययनम् प्रतिक्रमणं, आपुच्छामि, ताए कहिएं सव्वं अम्हापिऊणं, कहिए विसज्जियाणि,निग्गयाणि दक्षिणमहराओ,साय अण्णिया गुठ्विणी, 4.4 योगसा अंतरा पंथे वियाया,सो चिंतेइ-अम्मापियरो नाम कहिंतित्ति न कयं, ताहे रमावेंतो परियणो भणेइ-अण्णियाए पुत्तोत्ति, कालेण पत्ताणि, तेहिवि से तं चेव नामं कयं अण्णं न पइट्ठिहित्ति, ताहे सो अण्णियपुत्तो उम्मुक्कबालभावो भोगे अवहाय नियुक्तिः पव्वइओ, थेरत्तणे विहरमाणो गंगायडे पुप्फभई नामं णयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे शिक्षायां जमलगाणि दारगो दारिगा य जायाणि पुप्फचूलो पुण्फचूला य अण्णमण्णमणुरत्ताणि, तेण रायाए चिंतियं,-जइ विओइज्जति स्थूलभद्रः। तोमरंति, ता एयाणि चेव मिहुणगं करेमि, मेलित्ता नागरा पुच्छिया- एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ राया णयरे वा अंतेउरे वा?, एवं पत्तियावेइ, मायाए वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेण निव्वेएण पव्वइया, तस्य दारकस्य मातापितृभ्यां लेखो विसृष्टः वयमन्धीभूतौ यदि जीवन्तौ प्रेक्षितुमिच्छसि तदाऽऽयाः, स लेख उपनीतः, स तं वाचयति मुञ्चन्नश्रूणि, तया दृष्टः, पृच्छति, न किञ्चिदपि कथयति, तया लेखो गृहीतो, वाचयित्वा भणति माऽधति कार्षीः, आपृच्छे, तया कथितं सर्वं मातापितृभ्याम्, कथिते विसृष्टौ, निर्गतौ38 दक्षिणमथुरातः, सा चार्णिका गुर्वी, साऽन्तरा पथः प्रजनितवती, स चिन्तयति- मातरपितरं नाम करिष्यतीति न कृतम्, तदा रमयन् परिजनो भणति- अर्णिकायाः पुत्र इति, कालेन प्राप्ती, ताभ्यामपि तस्य तदेव नाम कृतमन्यत् न प्रस्थास्यतीति, तदा सोऽर्णिकापुत्र उन्मुक्तबालभावो भोगानपहाय प्रब्रजितः, स्थविरत्वे विचरन् गङ्गातटे ब्ल पुष्पभद्रं नाम नगरं गतः सशिष्यपरीवारः, पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च जाते- पुष्पचूलः पुष्पचूला चान्योऽन्यमनुरक्ते, तेन राज्ञा चिन्तितंयदि वियोज्येते तर्हि नियेते, तदेतावेव मिथुनं करोमि, मेलयित्वा नागरा: पृष्टाः- अत्र यद्रत्नमुत्पद्यते तस्य को व्यवस्यति राजा नगरं वा अन्तःपुरं वा?, एवं प्रत्याययति, मातरि वारयन्त्यां संयोगो घटितः, अभिरमेते, सा देवी श्राविका तेन निदेन प्रव्रजिता,,