________________ श्रीआवश्यक| नियुक्तिभाष्यश्रीहारि० 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। वृत्तियुतम् भाग-३ // 1218 // नियुक्तिः 1284 शिक्षायां स्थूलभद्रः। देवो आओ, ओहिणा पेच्छइ धूयं, तओ से अज्झहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेइ, सा भीया रायाणं अवयासेइ, एवं रत्तिं 2, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया?, ते कहिंति, ते अण्णारिसगा, पच्छा अण्णियपुत्ता पुच्छिया, ते कहेउमारद्धा - 'निच्चंधयारतमसा०, सा भणइ- किं तुब्भेहिवि सुमिणओ दिट्ठो?, आयरिया भणंतितित्थयरोवएसोत्ति, एवं गओ, कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिणो पुच्छिया जाहे न याणंति ताहे अण्णियपुत्ता पुच्छिया, तेहिं कहिया देवलोगा, सा भणइ-किह नरगा न गंमंति?, तेण साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेण भणियं-मुएमि जइ इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुयं, पव्वइया, तत्थ य ते आयरिया जंघाबलपरिहीणा ओमे पव्वइयगे विसज्जेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आणेइ, एवं कालो वच्चइ, अण्णया तीसे भगवईए सोभणेणऽज्झवसाणेण केवलणाणमुप्पणं, केवली किर पुव्वपउत्तं विणयं न लंघेइ, अण्णया जं आयरियाण हियइच्छियं तं आणेइ, सिंभकाले य जेण सिंभोण उप्पज्जइ, एवं सेसेहिवि, ताहे ते भणंति-जंमए चिंतियंत CE देवो जातः, अवधिना प्रेक्षते दुहितरम्, ततस्तस्याभ्यधिकः स्नेहः, मा नरकं गादिति स्वप्ने नरकान् दर्शयति, सा भीता राजानं कथयति, एवं रात्रौ रात्रौ, तदा पाषण्डिकाः शब्दिताः, कथयत कीदृशा नारकाः?, ते कथयन्ति, तेऽन्यादृशः, पश्चादर्णिकापुत्राः पृष्टाः, ते कथयितुमारब्धाः- नित्यान्धकारतमिस्राः०, सा भणतिकिं युष्माभिरपि स्वप्नो दृष्टः, आचार्या भणन्ति- तीर्थकरोपदेश इति, एवं गतः, कालेन देवो देवलोकं दर्शयति, तत्रापि तथैव पाषण्डिनः पृष्टा यदा न जानन्ति तदाऽऽचार्याः पृष्टाः, तैः कथिता देवलोकाः, सा भणति- कथं नरका न गम्यन्ते?, तेन साधुधर्मः कथितः, राजानं चापृच्छते, तेन भणितं- मुञ्चामि यदीहैव मम गृहे भिक्षां गृह्णासि, तया प्रतिश्रुतम्, प्रव्रजिता, तत्र च ते आचार्याः परिहीणजङ्घाबला अवमे प्रव्रजितान् विसृज्य तत्रैव विहरन्ति, तदा सा भिक्षामन्तः पुरादानयति, एवं कालो व्रजति, अन्यदा तस्या भगवत्याः शोभनेनाध्यवसानेन केवलज्ञानमुत्पन्नम्, केवली किल पूर्वप्रवृत्तं विनयं न लङ्गयति, अन्यदा यदाचार्याणां हृदीप्सितं तदानयति, श्लेष्मकाले च येन श्लेष्मा नोत्पद्यते, एवं शेषैरपि, तदा ते भणन्ति- यन्मया चिन्तितं, // 1218 //