________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1216 // सव्वबलसमुदएण, वंदित्ता भणइ- केवइया चक्कवट्टी एस्सा?, सामी भणइ- सव्वे अतीता, पुणो भणइ- कहि उववज्जिस्सामि?, छट्ठीए पुढवीए, तमसद्दहतोसव्वाणि एगिदियाणि लोहमयाणि रयणाणि करेइ, ताहे सव्वबलेणं तिमिसगुहं मध्ययनम् प्रतिक्रमणं, गओ अट्ठमेणं भत्तेणं, भणइ कयमालगो- अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हत्थिविलग्गो मणी हत्थिमथए | 4.4 योगकाऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छढेि गओ, ताहे रायाणो उदाइं ठावंति, उदाइस्स चिंता सङ्ग्रहाः। जाया- एत्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्थुति पेसिया, तेवि एगाए पाडलाए उवरि नियुक्तिः 1284 अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिंति, किह सा पाडलित्ति, दो महुराओ-दक्खिणा उत्तरा शिक्षायां य, उत्तरमहुराओ वाणिगदारगो दक्खिणमहुरं दिसाजत्ताएगओ, तस्स तत्थ एगेण वाणियगेण सह मित्तया, तस्स भगिणी स्थूलभद्रः। अण्णिया, तेण भत्तं कयं, सा य जेमंतस्स वीयणगं धरेइ, सो तं पाएसु आरंभ णिवण्णेति अज्झोववन्नो, मग्गाविया, ताणि भणंति-जड़ इहं चेव अच्छसि जाव एकंपिता दारगरूवं जायं तो देमो, पडिवण्णं, दिण्णा, एवं कालो वच्चइ, अण्णया 2 सर्वबलसमुदयेन, वन्दित्वा भणति- कियन्त श्चक्रवर्त्तिन एष्याः?, स्वामी भणति- सर्वेऽतीताः, पुनर्भणति- क्वोत्पत्स्ये?, षष्ठ्यां पृथ्व्याम्, तदश्रद्दधानः सर्वाण्येकेन्द्रियाणि रत्नानि लोहमयानि करोति, तदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालक:- अतीता द्वादश चक्रवर्त्तिनो याहीति, नेच्छति, हस्तिविलनो मणिं हस्तिमस्तके कृत्वा दण्डेन द्वारमाहन्ति, तदा कृतमालकेनाहतो मृतः षष्ठीं गतः, तदा राजान उदायिनं स्थापयन्ति, उदायिनश्चिन्ता जाता- अत्र नगरे मम पिताऽऽसीत्, अधृत्याऽन्यन्नगरं कारयति, मार्गयति वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटलायाः उपर्यवदारितेन तुण्डेन चाषं पश्यन्ति, कीटिकास्तस्यात्मनैव मुखमायान्ति, कथं सा पाटलेति?, द्वे मथुरे- दक्षिणा उत्तरा च, उत्तरमथुराया वणिग्दारको दक्षिणमथुरां दिग्यात्रायै गतः, तत्र तस्य एकेन वणिजा सह मैत्री, तस्य भगिनी // 1216 // अर्णिका, तेन भक्तं कृतम्, सा च जेमतो व्यजनकं धारयति, स तां पादादारभ्य पश्यति अध्युपपन्नः, मार्गिता, ते भणन्ति- यदीहैव स्थास्यसि यावदेकमपि तावत् 8 दारकरूपं जातं (भवेत्) तदा दद्मः, प्रतिपन्नम्, दत्ता, एवं कालो व्रजति, अन्यदा -