SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1215 // संवसइ हियहियओ कओ, एवं वच्चइ कालो, सा पुच्छइ- काए वेलाए देवयाओ ओसरंति?, तेण सिटुं- जाहे मेहुणं 4. चतुर्थसेवामि, तीए रण्णो सिटुं मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरिं जोगा दरिसिया, एवं रक्खामो, ते य पज्जोएण भणिया-2 मध्ययनम् प्रतिक्रमणं, सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसट्ठो मारिओ सह तीए, ताहे नंदीसरो ताहिक ४.४योगविजाहिं अहिट्टिओ आगासे सिलं विउव्वित्ता भणइ- हा दास! मओसित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि सङ्ग्रहाः। एगावराहंति, सो भणइ- एयस्स जइ तव्वत्थं अच्चेह तो मुयामि, एयं च णयरे 2 एवं अवाउडियं ठावेहत्ति तो मुयामि, तो नियुक्तिः 1284 पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ती। ताहे नगरिंसुण्णियं कोणिओ अइगओगद्दभनंगलेण शिक्षायां गाहाविया, एत्थंतरे सेणियभजाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयरं- अम्हं पुत्ता संगमाओ (ग्रं० 17500) स्थूलभद्रः। एंति नवत्ति जहा निरयावलियाए ताहे पव्वइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ सामी समोसढो, ताहे कोणिओ चिंतेइ- बहुया मम हत्थी चक्कवट्टीओ एवं आसरहाओ जामि पुच्छामि सामी अहं चक्कवट्टी होमि न होमित्ति निग्गओ - संवसति हुतहृदयः कृतः, एवं व्रजति कालः, सा पृच्छति- कस्यां वेलायां देवता अपसरन्ति, तेनोक्तं- यदा मैथुन सेवे, तया राज्ञे कथितं मा मां मारयतेति, & पुरुषैरङ्गस्योपरि योगा दर्शिताः, एवं रक्षयामः, ते च प्रद्योतेन भणिता-सहैतया मारयत मा दुरारब्धं कार्ट, तदा मनुष्याः प्रच्छन्नं गताः, तैः संश्लिष्टो मारितः सह तया, 8 तदा नन्दीश्वरस्ताभिर्विद्याभिरधिष्ठित आकाशे शिलां विकुळ भणति- हा दास! मृतोऽसीति, तदा सनागरो राजाऽऽर्द्रशाटिकापटः क्षमस्वैकमपराधमिति, स भणति 8 यदि एनमेतदवस्थं अर्चयत, तदा मुश्चामि, एनं च नगरे 2 एवमप्रावृतं स्थापयतेति तदा मुञ्चामि, तदा प्रतिपन्नः, तदाऽऽयतनानि कारितानि, एषा मेहश्वरस्योत्पत्तिः। तदा नगरी शून्यां कोणिकोऽतिगतः गर्दभलाङ्गलेन कृष्टा, अत्रान्तरे श्रेणिकभार्याः कालिकादिकाः पृच्छन्ति भगवन्तं तीर्थकर- अस्माकं पुत्राः संग्रामात् आगमिष्यन्ति नवेति?, यथा निरयावलिकायां तदा प्रव्रजिताः, तदा कोणिकश्चम्पामागतः, तत्र स्वामी समवसृतः, तदा कोणिकश्चिन्तयति- बहवो मम हस्तिनश्चक्रवर्तिनः (यथा) एव मश्वरथाः यामि पृच्छामि स्वामिनं अहं चक्रवर्ती भवामि न भवामिति? निर्गतः // 1215 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy