SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1214 // पच्छा कालसंदीवं आभोएइ, दिट्ठो, पलाओ, मग्गओ लग्गइ, एवं हेट्ठा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउव्विता, सामिपायमूले अच्छइ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलंगओत्ति मध्ययनम् प्रतिक्रमणं, तत्थ गओ, एक्कमेक्कं खामिओ, अण्णे भणंति-लवणे महापायाले मारिओ, पच्छा सो विज्जाचक्कवट्टी तिसंझं सव्वतित्थगरे 4.4 योगवंदित्ता णटुं च दाइत्ता पच्छा अभिरमइ, तेण इंदेण नामं कयं महेसरोत्ति, सोवि किर धेज्जाइयाण पओसमावण्णो सङ्ग्रहाः। धिज्जाइयकन्नगाण सय 2 विणासेड़, अन्नेसु अंतेउरेसु अभिरमइ, तस्स य भणंति दो सीसा-नंदीसरो नंदी य, एवं पुप्फएण नियुक्तिः 1284 विमाणेण अभिरमइ, एवं कालो वच्चइ, अन्नया उज्जेणीए पज्जोयस्स अंतेउरे सिवं मोत्तूणं सेसाओ विद्धंसेड़, पज्जोओ चिंतेइ- शिक्षायां को उवाओ होजा जेण एसो विणासेज्जा?, तत्थेगा उमा नाम गणिया रूवस्सिणी, सा किर धूवग्गहणं गेण्हइ जाहे तेणंतेण स्थूलभद्रः। एइ, एवं वच्चइ काले उइण्णो, ताए दोण्णि पुप्फाणि वियसियंमउलियंच, मउलियंपणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, सामउलंपणामेइ एयस्स तुज्झे अरहसित्ति, कह?, ताहे भणइ-एरिसिओ कण्णाओ ममंताव पेच्छह, तीए सह पश्चात् कालसंदीपमाभोगयति, दृष्टः, पलायितः, पृष्ठतो लगति, एवमधस्तादुपरि च नश्यति, कालसंदीपेन त्रीणि पुराणि विकुर्वितानि, स्वामिपुरस्तिष्ठति, ताल देवताः प्रहतः, तदा ता भणन्ति- वयं विद्याः, स भट्टारकपादमूलं गत इति गतः, तत्र एकैकेन क्षमितः, अन्ये भणन्ति- लवणे महापाताले मारितः, पश्चात् स: विद्याचक्रवर्ती त्रिसन्ध्यं सर्व तीर्थकरान् वन्दित्वा नृत्यं च दर्शयित्वा पश्चादभिरमते, तेनेन्द्रेण नाम कृतं महेश्वर इति, सोऽपि किल धिग्जातीयानां प्रद्वेषमापन्नो धिग्जातीयकन्यकानां शतं 2 विनाशयति, अन्येष्वन्तःपुरेषु अभिरमते, तस्य च भण्येते द्वौ शिष्यौ- नन्दीश्वरो नन्दी च, एवं पुष्पकेण विमानेन अभिरमते, एवं कालो व्रजति, अन्यदोजयिन्यां प्रद्योतस्यान्तःपुरे शिवां मुक्त्वा शेषा विध्वंसयति, प्रद्योतश्चिन्तयति- क उपायो भवेत् येन एष विनाश्येत? तत्रैकोमा नाम्नी गणिका रूपिणी, सा किल धूपग्रहणं गृह्णाति यदा तेन मार्गेणैति, एवं व्रजति काले अवतीर्णः, तया द्वे पुष्पे विकसितं मुकलितं च, मुकुलितमर्पयति, महेश्वरेण विकसिताय हस्तः प्रसारितः, सा मुकुलमर्पयत्येतस्य त्वमर्हसीति, कथं?, तदा भणति- ईदृश्यः कन्या मां तावत् प्रेक्षस्व, तया सह 2 // 1214 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy