SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 4.4 योग नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1205 // नेच्छंति, सो य किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिणवयणं, सेणिएण धिज्जाइणी 4. चतुर्थभणिया सामेण- साहू वंदाहि, सा नेच्छइ, मारेमि ते, तहाविनेच्छइ, कालोवि नेच्छइत्ति, भणइ- मम गुणेण एत्तिओ जणो मध्ययनम् प्रतिक्रमणं, सुहिओ नगरं च, एत्थ को दोसो? तस्स पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयघातेहिं से ऊणं अहे सत्तमया पाउग्गं, अण्णया महिससयाणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिट्ठाणि मारियाणि य, सोलस य रोगायंका पाउन्भूया विवरीया इंदियत्था जाया जं दुग्गंधं तं सुगंधं मन्नइ, पुत्तेण य से अभयस्सल नियुक्तिः 1284 कहियं, ताहे चंदणि- उदगं दिज्जइ, भणइ- अहो मिटुं विटेण आलिप्पड़ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तम शिक्षायां गओ, ताहे सयणेण पुत्तो से ठविज्जइ सो नेच्छइ, मा नरगंजाइस्सामित्ति सो नेच्छइ, ताई भणंति- अम्हे विगिंचिस्सामो तुम स्थूलभद्रः। नवरं एक्कं मारेहि सेसए सव्वे परियणो मारेहिति, इत्थीए महिसओ बिइए कुहाडोय रत्तचंदणेणं रक्तकणवीरेहि, दोवि डंडीया मा तेण कुहाडएण अप्पा हओ पडिओ विलवइ, सयणं भणइ- एवं दुक्खं अवणेह, भणंति-न तीरंति, तो कहं भणह नेच्छतः, स किलाभव्य सिद्धिकः कालिकः, धिम्जातीया कपिला न प्रतिपद्यते जिनवचनम्, श्रेणिकेन धिग्जातीया भणिता साम्ना- साधून वन्दस्व, सा नेच्छति, मारयामि त्वाम्, तथापि न प्रतिपद्यते, कालिकोऽपि नेच्छतीति, भणति- मम गुणेनेयान् जनः सुखी नगरं च, अत्र को दोषः, तस्य पुत्रः पालको नामाभयेन स 8 | उपशमितः, कालिको मर्तुमारब्धः, तस्य महिषपञ्चशत्या घातेनाथोनमधः सप्तमी प्रायोग्यम्, अन्यदा महिषपञ्चशती पुत्रेण तस्य पलायिता, तेन विभङ्गेन दृष्टा मारिता च, षोडश रोगातङ्काश्च प्रादुर्भूताः विपरीता इन्द्रियार्था जाता यत् दुर्गन्धं तत्सुगन्धि मन्यते, पुत्रेण च तस्याभयाय कथितम्, तदा वक़गृहोदकं दीयते, भणति-अहो मिष्ट al विष्ठयोपलिप्यते पूतिमांसमाहारः, एवं क्लिष्ट्वा मृतोऽधः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति- वयं विभक्ष्यामस्त्वं परमेकं मारय शेषान् सर्वान् परिजनो मारयिष्यति, स्त्रिया महिषो द्वितीयया कुठारो रक्तचन्दनेन- रक्तकणवीरैः (मण्डितौ), द्वावपि मा दण्डिता भूव तेन कुठारेणात्मा हतः पतितो विलपति, स्वजनं भणति- एतद्दुःखमपनयत, भणन्ति- न शक्यते, तत् कथं भणत-- // 1205 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy