________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1206 // अम्हे विगिंचामोत्ति?, एवं पसंगेण भणियं, तेण देवेणं सेणियस्स तुट्टेण अट्ठारसवंको हारो दिण्णो दोण्णि य अक्खलियवट्टा 4. चतुर्थदिण्णा, सो हारो चेल्लणाए दिण्णो पियत्ति काउं, वट्टा नंदाए, ताए रुट्ठाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे मध्ययनम् प्रतिक्रमण आवडिया भग्गा, तत्थ एगंमि कुंडलजुयलं एगंमि देवदूसजुयलं, तुट्ठाए गहियाणि, एवं हारस्स उप्पत्ती। सेयणगस्स का 4.4 योगउप्पत्ती?, एगत्थ वणे हथिजूहं परिवसइ, तंमि जूहे एगो हत्थी जाए जाएहत्थिचेल्लए मारेइ, एगा गुठ्विणी हस्थिणिगा, साय सङ्कहाः। ओसरित्ता एक्कल्लिया चरइ, अण्णया कयाइ तणपिंडियं सीसे काऊण तावसासमं गया, तेसिं तावसाणं पाएसु पडिया, तेहिं नियुक्तिः 1284 णायं-सरणागया वराई, अण्णया तत्थ चरंती वियाया पुत्तं, हत्थिजूहेण समं चरंती छिद्देण आगंतूण थणं देइ, एवं संवड्डइ, शिक्षायां तत्थ तावसपुत्ता पुप्फजाईओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओमयगलो स्थूलभद्रः। जाओ, ताहे णेण जूहवई मारिओ, अप्पणा जुहं पडिवण्णो, अण्णया तेहिं तावसेहिं राया गामंदाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयरंपवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुव्वब्भासेण दुक्को किं पुत्ता! सेयणग ओच्छगंचल वयं विभक्ष्याम इति?, एतत्प्रसङ्गेन भणितम्, तेन देवेन श्रेणिकाय तुष्टेनाष्टादशसरिको हारो दत्तः द्वौ चास्फाल्यवृत्तौ दत्तौ, स हारश्चैल्लणायै दत्तः प्रियेतिकृत्वा, वृत्तौ 4 नन्दायै, तया रुष्टया किमहं चेटरूपेतिकृत्वा दूरं क्षिप्तौ, स्तम्भै आपतितौ भग्नौ, तत्रैकस्मिन् कुण्डलयुगलमेकस्मिन् देवदुष्ययुगलम्, तुष्टया गृहीतानि, एवं हारस्योत्पत्तिः। 8सेचनकस्य कोत्पत्तिः?, एकत्र वने हस्तियूथं परिवसति, तस्मिन् यूथे एको हस्ती जातान् जातान् हस्तिकलभान मारयति, एका गुर्वी हस्तिनी, सा चापसृत्यैकाकिनी चरति, अन्यदा कदाचित् तृणपिण्डिका शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसानां पादयोः पतिता, तैतिं- शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रम्, हस्तियूथेन समं चरन्ती अवसरे आगत्य स्तनं ददाति, एवं संवर्धते, तत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डया पानीयमानीय सिञ्चति, तदा नाम कृतं ब्ल सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपन्नम्, अन्यदा तैस्तापसै राजा ग्रामं दास्यतीति लोभयित्वा मोदकै राजगृहं नीतः, नगरं प्रवेश्य बद्धः शालायाम्, अन्यदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक! वस्त्रं चp // 1206 //