________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1204 // बारवालिओ किसोरेण अक्कंतो मओ देवो जाओ, सक्को सेणियं पसंसइ, सो समोसरणे सेणियस्स मूले कोढियरूवेणं 4. चतुर्थनिविट्ठो तं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मध्ययनम् प्रतिक्रमणं, मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा सण्णिया, उट्ठिए समोसरणे पलोइओ, न तीरइ णाउं 4.4 योगदेवोत्ति, गओ घरं, बिइयदिवसे पए आगओ, पुच्छइ- सो कोत्ति?, तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो जाओ, ता सङ्कहाः। तुब्भेहिं छीए किं एवं भणइ?, भगवं ममं भणइ- किं संसारे अच्छह निव्वाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहंमओ नियुक्तिः 1284 नरयं जाहिसित्ति, अभओ इहवि चेइयसाहुपूयाए पुण्णं समन्जिणइ मओ देवलोगंजाहिति, कालो जइ जीवइ दिवसे 2 पंच शिक्षायां महिससयाईवावाएइ मओ नरए गच्छइ, राया भणइ- अहं तुब्भेहिं नाहेहिं कीस नरयं जामि? केण उवाएण वा न गच्छेज्जा स्थूलभद्रः। ?,सामी भणइ-जइ कविलं माहणिं भिक्खंदावेसि कालसूरियंसूणं मोएसितो न गच्छसि नरयं, वीमंसियाणि सव्वप्पगारेण - द्वारपालः तत्रैकेन किशोरेणाक्रान्तो मृतो देवो जातः, शक्रः श्रेणिकं प्रशंसति, स समवसरणे श्रेणिकस्य मूले (अन्तिके) कुष्ठिरूपेण निविष्ठः तं स्फोटकान् स्फोटयित्वा सिञ्चति, तत्र स्वामिना क्षुतम्, भवति- म्रियस्व, श्रेणिकं जीव, अभयं जीव वा म्रियस्व वा, कालशौकरिकं मा म्रियस्व मा जीव, श्रेणिक: कुपितः भट्टारक 8 (प्रति) म्रियस्वेति भणितम्, मनुष्याः संज्ञिताः, उत्थिते समवसरणे प्रलोकितः, न शक्यते ज्ञातुं देव इति, गतो गृहम, द्वितीयदिवसे प्रगे आगतः, पृच्छति-स क इति, ततः सेटुकवृत्तान्तं स्वामी कथयति, यावद्देवो जातः, तर्हि युष्माभिः क्षुते किमेवं भणति?, आह भगवान् मां भणति- किं संसारे तिष्ठत निर्वाणं गच्छतेति, त्वं पुनर्यावज्जीवसि तावत्सुखितो मृतो नरकं यास्यसीति, अभय इहापि चैत्त्यसाधुपूजया पुण्यं समुपार्जयति मृतो देवलोकं यास्यति, कालिको यदि जीवेत् दिवसे 23 महिषपञ्चशतीं व्यापादयति मृतो नरकं गमिष्यति, राजा भणति- अहं युष्मासु नाथेषु कथं नरकं गमिष्यामि?, केन वोपायेन न गच्छेयं? स्वामी भणति- यदि कपिला ब्राह्मणी भिक्षां दापयसि कालशौकरिकात् सूनां मोचयसि तदा न गच्छसि नरकम्, प्रज्ञापितौ सर्वप्रकारेण - // 1204 //