________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1203 / / किं मम जीविएणं?, अम्ह कुलपरंपरागओ पसुवहो तं करेमि, तो अणसणं काहामि, तेहिं से कालगओ छगलओ दिण्णो, 4. चतुर्थसो तेण अप्पगं उल्लिहावेइ, उल्लोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस कोढेणंति ताहे लोमाणि उप्पाडेइ फुसित्ति मध्ययनम् प्रतिक्रमणं, एन्ति, ताहे मारेत्ता भणइ-तुब्भेहिं चेव एस खाएयव्वो, तेहिं खइओ, कोढेण गहियाणि, सोवि उठूत्ता नट्ठो, एगत्थ अडवीए 4.4 योगपव्वयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं सङ्ग्रहाः। निविण्णो पियइ, तेणं पोट्ट भिण्णं, सोहिए सज्जो जाओ, आगओ सगिह, जणो भणइ-किह ते नटुं, भणइ- देवेहि मे नियुक्तिः 1284 नासियं, ताणि पेच्छइ- सडसडिंताणि, किह तो तुब्भेवि मम खिंसह?, ताहे ताणि भणंति- किं तुमे पावियाणि?, भणइ शिक्षायां बाढंति, सोजणेण खिंसिओ, ताहे नट्ठो गओरायगिहं दारवालिएण समंदारे वसइ, तत्थ वारजक्खणीए सो मरुओ भुंजइ, स्थूलभद्रः। अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओमओवावीए मंडुक्को जाओ, पुव्वभवं संभरइ,उत्तिण्णो बावीए पहाइओसामिवंदओ, सेणिओय नीति, तत्थेगेण मम किं जीवितेन?, अस्माकं कुलपरम्परागतः पशुवधः तं करोमि, ततोऽनशनं करिष्यामि, तैस्तस्मै कृष्णश्छगलो दत्तः, स तेनात्मीयं (तनु) चुम्बयति, | मलगुटिकाश्च खादयति, यदा ज्ञातं सुगृहीत एष कुष्ठेनेति तदा रोमाण्युत्पाटयति झटित्यायान्ति, तदा मारयित्वा भणति- युष्माभिरेवैष खादितव्यः, तैः खादितः, कुष्ठेन गृहीताः, सोऽप्युत्थाय नष्टः एकत्र अटव्यां पर्वतदाँ नानाविधानां वृक्षाणां त्वक्पत्रफलानि पतन्ति त्रिफला च पतिता, स शारदेन उष्णेन कल्को जातः, ततो निर्विण्णस्तं पिबति, तेनोदरं भिन्नम्, शुद्धौ सज्जो जातः, आगतः स्वगृहम्, जनो भणति- कथं तव नष्टं?, भणति- देवैर्मे नाशितम्, ते पश्यन्ति- शटितशटितानि (पूतीनि स्वाङ्गानि), कथं तत् यूयमपि मां निन्दत?, तदा ते भणन्ति- किं त्वया प्रापिताः?, भणति- बाढमिति, स जनेन निर्भर्त्सतः, तदा नष्टो गतो राजगृहं द्वारपालकेन समं द्वारे वसति, तत्र द्वारपक्षावासे समरुको भुङ्क्ते, अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणम्, स द्वारपालस्तं स्थापयित्वा भगवद्वन्दको गतः, स द्वारं न त्यजति, तृषार्दितो8 मृतो वाप्यां मण्डूको जातः, पूर्वभवं स्मरति, अवतीर्णो वाप्याः प्रधावितः स्वामिवन्दकः, श्रेणिकश्च निर्गच्छति, - // 1203 //