________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1202 // तस्स भएण जउणाए दाहिणं कूलं उट्ठवित्ता उत्तरकूलं एइ, सो य पज्जोओ न तरइ जउणं उत्तरिउं, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ता बेइ- जे य तस्स तणहारिगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणि या मध्ययनम् प्रतिक्रमणं, मणुस्सा एवं परिखीणा, एगाए रत्तीए पलाओ, तं च तेण पुप्फपुडियागएण दिटुं, रण्णो य निवेइयं, राया तुट्ठो भणइ-किं 4.4 योगदेमि?, भणति-बंभणिं पुच्छामि, पुच्छित्ता भणइ- अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे 2 दीणारं देइ दक्खिणं, सङ्ग्रहाः। एवं ते कुमारामच्चा चिंतेंति- एस रणो अग्गासणिओ दाणमाणग्गिहीओ कीरउत्ति ते दीणारा देंति, खद्धादाणिओ जाओ, नियुक्तिः 1284 पुत्ताविसेजाया,सोतंबहुयंजेमेयव्वं,न तीरइ,ताहे दक्खिणालोभेण वमेउंजिमिओ, पच्छा से कोढो जाओ, अभिग्रस्तस्तेन, शिक्षायां ताहे कुमारामच्चा भणंति- पुत्ते! विसजेह, ताहे से पुत्ता जेमेइ, ताणवि तहेव, संतती कालंतरेण पिउणा लज्जिउमारद्धा, स्थूलभद्रः। पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, तेण चिंतियं- एयाणि मम दव्वेण वड्डियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि वसणं पाविंति, अन्नया तेण पुत्ता सद्दाविया, भणइ- पुत्ता! स्तस्य भयेन यमुनाया दक्षिणं कूलं उत्थाप्योत्तरकूलं गच्छति, स च प्रद्योतो न तरति यमुनामुत्तरीतुम्, कौशाम्ब्या दक्षिणपार्श्वे स्कन्धावारं निवेश्य तिष्ठति, तदा ब्रवीति- ये च तस्य तृणहारकादयस्तेषां वागाश्रितो गृहीतः कर्णनासादि छिनत्ति शतानि च मनुष्याणां एवं परिक्षीणानि, एकस्यां रात्री पलायितः, तच तेन पुष्पपुटिकागतेन दृष्टम्, राज्ञे च निवेदितम्, राजा तुष्टो भणति- किं ददामि?, भणति- ब्राह्मणी पृच्छामि, पृष्ट्वा भणति- अग्रासनेन सह कूरं मार्गयेति, एवं स जेमति दिवसे 2 ददाति दीनारं दक्षिणाम्, एवं ते कुमारामात्याश्चिन्तयन्ति- एष राज्ञोऽग्रासनिको दानमानगृहीतः क्रियतामिति दीनारान् ददति, बहुदानीयो जातः, पुत्रा अपि तस्य जाताः, स तत् 8 बहुकं जेमितव्यम्, न शक्यते, तदा दक्षिणालोभेन वान्त्वा 2 जिमितः, पश्चात्तस्य कुष्ठं जातम्, तदा कुमारामात्या भणन्ति- पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति, // 1202 // तेषामपि तथैव, संततिः कालान्तरे पितुर्लज्जितुमारब्धा, पश्चिमे तस्य निलयः कृतः, ता अपि तस्य स्नुषा न तथा वर्तितुमारब्धाः, पुत्रा अपि नाद्रियन्ते, तेन चिन्तितंएते मम द्रव्येण वृद्धा मामेव नाद्रियन्ते, तथा करोमि यथैतेऽपि व्यसनं प्राप्नुवन्ति, अन्यदा तेन पुत्राः शब्दिताः, भणति- पुत्राः! -