________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1201 // नियुक्तिः उज्झिओत्ति?, गओ असोगवणियं, तेणं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुक्कुडिपिंछएणं कोणंगुली - 4. चतुर्थहिविद्धा, सुकुमालिया सा न पउणइ, कूणिया जाया, ताहे से दारएहि नामं कयं कूणिओत्ति, जाहे यतं अंगुलिं पूइ गलंति मध्ययनम् प्रतिक्रमणं, सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवइ, सो य संवडइ, इओ य अण्णे दो पुत्ता चेल्लणाए जाया- हल्लो विहल्लो य, अण्णे 4.4 योगसेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणियाखंधावारो जाओ, ताहे चेल्लणा कोणियस्स गुलमोयए पेसेइ सङ्ग्रहाः। हल्लविहल्लाणं खंडकए, तेण वेरेण कोणिओ चिंतेइ एए सेणिओ मम देइत्ति पओसं वहइ, अण्णया कोणियस्स अट्ठहिं। 1284 रायकनाहिं समं विवाहो जाओ, जाव उप्पिंपासायवरगओ विहरइ, एसा कोणियस्स उप्पत्ती परिकहिया। सेणियस्स किर शिक्षायां रणो जावतियं रज्जस्स मोल्लं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसिं उट्ठाणं परिकहेयव्वं, हारस्स का स्थूलभद्रः। उप्पत्ती- कोसंबीएणयरी धिज्जाइणी गुठ्विणी पई भणइ-घयमोल्लं विढवेहि,कंमग्गामि?,भणइ-रायाणं पुप्फेहि ओलग्गाहि, न य वारिजिहिसि, सो य उलग्गिओ पुप्फफलादीहिं, एवं कालो वच्चइ, पजोओ य कोसंबिं आगच्छइ, सो य सयाणिओ - उज्झित इति?, गतोऽशोकवनिकाम्, तेन स उज्जीवितः, अशोकचन्द्रस्तस्य नाम कृतम्, तत्रापि कुक्कुटपिच्छेन कोणेऽङ्गुलिरभिविद्धा, सुकुमालिका सा न प्रगुणीभवति, वक्रा जाता, तदा तस्य दारकै म कृतं कूणिक इति, यदा च तस्या अङ्गल्याः पूतिः सवति श्रेणिको मुखे करोति तदा उपरतरुदितो भवति, इतरथा 8 रोदिति, स च संवर्धते, इतश्चान्यौ द्वौ पुत्री चेल्लणाया जातौ, हल्लो विहल्लश्च, अन्ये श्रेणिकस्य बहवः पुत्रा अन्यासां देवीनाम्, यदा च किल उद्यानिकास्कन्धावारो जातस्तदा चेल्लणा कोणिकाय गुडमोदकान् प्रेषते हल्लविहल्लाभ्यां खण्डाकृतान्, तेन वैरेण कोणिकश्चिन्तयति, एतान् श्रेणिको मह्यं ददातीति प्रद्वेषं वहति, अन्यदा कोणिकस्याष्टभिः राजकन्याभिः समं विवाहो जातः, यावत् उपरि प्रासादवरस्य गतो विहरति, एषा कोणिकस्योत्पत्तिः परकथिता / श्रेणिकस्य किल यावत् राजस्य मूल्यं तावत् देवदत्तस्य हारस्य सेचनकस्य गन्धहस्तिनः, एतयोरुत्थानं परिकथयितव्यम्, हारस्य कोत्पत्तिः?- कोशाम्ब्यां धिम्जातीया गुर्वी पति भणति-घुतमूल्यमपार्जय, 8 मार्गयामि?, भणति- राजानमवलग पुष्पैः, न च वार्यसे, स चावलग्नः पुष्पफलादिभिः, एवं कालो व्रजति, प्रद्योतच कौशाम्बीमागच्छति, स च शतानीक--