SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1200 // राया, पुणोवि उट्ठियं पविट्ठो, पुणोवि निमंतेइ तइयं, सो तइयाए आगओ दुवारपालेहिं पिट्टिओ, जइवारा एइ तइवारा राया 4. चतुर्थपडिलग्गइ, सो निग्गओ, अह अधितीए निग्गओ पव्वइओ एइणा धरिसिओ, नियाणं करेइ- एयस्स वहाए उववज्जामित्ति, मध्ययनम् प्रतिक्रमणं, कालगओ, अप्पिड्डिओ वाणमंतरो जाओ, सोऽवि राया तावसभत्तो तावसो पव्वइओ सोवि वाणमंतरो जाओ, पुव्विं राया 4.4 योगसेणिओ जाओ, कुंडीसमणो कोणिओ, जंचेव चेल्लणाए पोट्टे उववण्णोतंचेव चिंतेइ-कहं रायाणं अक्खीहिंन पेक्खेज्जा?, सङ्ग्रहाः। तीए चिंतियं-एयस्स गन्भस्स दोसोत्ति गन्भं, साडणेहिविन पडइ, डोहलकाले दोहलो, किह?, सेणियस्स उदरवलिमसाणि नियुक्तिः |1284 खायज्जा, अपूरते परिहायइ, न य अक्खाइ, णिब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं मंसं शिक्षायां कप्पेत्ता वलीए उवरिं दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिज्जइ,राया अलियपमुच्छियाणि करेइ, चेल्लणा जाहे स्थूलभद्रः। सेणियं चिंतेइ अद्धितीय उप्पज्जइ,जाहे गब्भं चिंतेइ ताहे कहं सव्वं खाएजत्ति?, एवं विणीओ दोहलो, णवहिं मासेहिं दारगोल जाओ, रण्णो णिवेइयं, तुट्ठो, दासीए छड्डाविओ असोगवणियाए, कहियं सेणियस्स, आगओ, अंबाडिया, किंसे पढमपुत्तो राजा, पुनरप्युष्ट्रिकां प्रविष्टः, पुनरपि निमन्त्रयति तृतीयवारम्, स तृतीयवारे आगतो द्वारपालैः पिट्टितः, यतिवारा आयाति ततिवारा राजा प्रतिभज्यते, स निर्गतः, अस्याधृत्या निर्गतः प्रव्रजित एतेन धर्षितः, निदानं करोति- एतस्य वधायोपपद्ये इति, कालगतः, अल्पर्द्धिको व्यन्तरो जातः, सोऽपि राजा तापसभक्तः, तापसः8 प्रव्रजितः सोऽपि व्यन्तरो जातः, पूर्व राजा श्रेणिको जातः, कुण्डीश्रमणः कोणिकः, यदैव चेल्लणाया उदरे उत्पन्नस्तदैव चिन्तयति- कथं राजानमक्षिभ्यां न प्रेक्षेय, तया & चिन्तितं- एतस्य गर्भस्य दोष इति गर्भम्, शातनैरपि न पतति, दोहदकाले दोहदः, कथं?, श्रेणिकस्योदरवलिमांसानि खादेयम्, अपूर्यमाणे परिहीयते, न चाख्याति, निर्बन्धे शपथशापितया कथितम्, ततोऽभयाय कथितम्, शशकचर्मणा समं मांसं कल्पयित्वा वल्या उपरि दत्तम्, तस्यायवलोकनगतायै प्रेक्षमाणायै दीयते, राजा अलीकप्रमूर्च्छनानि करोति, चेलणा यदा श्रेणिकं चिन्तयति तदाऽधृतिरुत्पद्यते, यदा गर्भ चिन्तयति यदा कथं सर्व खादेयमिति, एवं व्यपनीतो दौर्हृदः, नवसु मासेषु दारको जातः, राज्ञे निवेदितम्, तुष्टः, दास्या त्याजितोऽशोकवनिकायाम्, कथितं श्रेणिकाय, आगतः, उपालब्धा, किं तया प्रथमपुत्र - // 1200
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy