SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1199 // लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसंपि सुलसापुत्ता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे 4. चतुर्थओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेटुं संलवइ, सा भणइ- अहं चेल्लणा, सेणिओ भणइ- मध्ययनम् प्रतिक्रमणं, सुजेट्ठतुरिया तुमं चेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसो चेल्लणालंभेण, चेल्लणाएवि हरिसो |4.4 योगतस्स रूवेणं विसादो भगिणीवंचणेण, सुजिट्ठावि धिरत्थु कामभोगाणंति पव्वतिया, चेल्लणाएवि पुत्तो जाओ कोणिओ सङ्ग्रहाः। नियुक्तिः नाम, तस्स का उप्पत्ती?, एगं पच्चंतणयरं, तत्थ जियसत्तुरण्णो पुत्तो सुमंगलो, अमच्चपुत्तो सेणगोत्ति पोट्टिओ, सो हसिज्जइ 1284 पाणिए उच्चोलएहिं मारिज्जइ सो दुक्खाविज्जइ सुमंगलेण, सो तेण निव्वेएण बालतवस्सी पवइओ, सुमंगलोवि राया जाओ, शिक्षायां अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवस्सि, रण्णा पुच्छियं को एसत्ति?, लोगो भणइ- एस एरिसं तवं स्थूलभद्रः। करेति, रायाए अणुकंपा जाया, पुव्विं दुक्खावियगो, निमंतिओ, मम घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उट्ठियं पविट्ठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोवि पडिलग्गो लगति, तत्र दर्यामेको रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावत्तान् रथान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि निवृत्तः श्रेणिकः सुज्येष्ठां संलपति, सा भणति- अहं चेल्लणा, श्रेणिको भणति- सुज्येष्ठायास्त्वरिता त्वमेव, श्रेणिकस्य हर्षोऽपि विषादोऽपि, विषादो रथिकमारणेन हर्षश्चेल्लणालाभेन, चेल्लणाया अपि हर्षस्तस्य रूपेण विषादो भगिनीवञ्चनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्रव्रजिता चेल्लणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्तिः? एक प्रत्यन्तनगरम्, तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सेनक इति महोदरः, स हस्यते, पाणिभ्यां उचुलकैर्मार्यते, स दुःख्यते सुमङ्गलेन, स तेन निदेन बालतपस्वी प्रव्रजितः, सुमङ्गलोऽपि राजा जातः, अन्यदा स तेनावकाशेन व्यतिव्रजन् पश्यति तं बालतपस्विनम्, राज्ञा पृष्ट-क8॥११ एष इति?, लोको भणति- एष ईदृशं तपः करोति, राज्ञोऽनुकम्पा जाता, पूर्वं दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः, राजा प्रतिलग्नः (ग्लानो जातः), न दत्तं द्वारपालैारम्, पुनरप्युत्थितं (प्युष्ट्रिकां) प्रविष्टः, संस्मृतः, पुनर्गतो निमन्त्रयति, आगतः, पुनरपि प्रतिभग्नो - // 1199 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy