________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1198 // स्थूलभद्रः। उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवण्णभेयाउ काऊण वेसालिंगओ, कण्णते- उरसमीवे आवणं गिण्हइ, चित्तपडए 4. चतुर्थसेणियस्स रूवं लिहइ, जाहे ताओ कण्णंतेउरवासीओ केजगस्स एइ ताहे सुबहु देइ, ताओवि य दाणमाणसंगहियाओ मध्ययनम् प्रतिक्रमणं, करेइ, पुच्छंति- किमेयं चित्तपट्टए?, भणइ- सेणिओ अम्ह सामी, किं एरिसं तस्स रूवं?, अभओ भणइ-को समत्थो / 4.4 योगतस्स रूवं काउं?, जंवा तं वा लिहियं, दासचेडीहिं कण्णंतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि सङ्ग्रहाः। मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहुयाहि जायणियाहिं दिण्णो, पच्छण्णं पवेसिओ, दिट्ठो सुजेट्ठाए, नियुक्तिः 1284 दासीओ विभिण्णरहस्साओ कयाओ, सो वाणियओ भणिओ-कहं सेणिओ भत्ता भविज्जइ?,सो भणइ-जइ एवं तो इहं शिक्षायां चेव सेणियं आणेमि, आणिओसेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णंतेउरं, सुजेट्ठा चेल्लणं आपुच्छइ-जामिसेणिएण समंति, दोवि पहावियाओ, जाव सुजेट्ठा आभरणाणं गया ताव मणुस्सा सुरुंगाए उब्बुडा चेल्लणं गहाय गया, सुजेट्ठाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ- भट्टारगा! मा तुब्भे वच्चेह, अहं आणेमित्ति निग्गओ, पच्छओ - उपायं चिन्तयन् वणिग्रूपं करोति, स्वरभेदवर्णभेदी कृत्वा विशालां गतः, कन्याऽन्तःपुरसमीपे आपणं गृह्णाति, चित्रपटके श्रेणिकस्य रूपं लिखति, यदा ता. अन्तःपुरवासिन्यः क्रय्यायायान्ति तदा सुबहु ददाति, ता अपिच दानमानसंगृहीताः करोति, पृच्छन्ति- किमेतत् चित्रपट्टके?, भणति-श्रेणिकोऽस्माकं स्वामी, किमीदृशं तस्य रूप?, अभयो भणति- कः समर्थस्तस्य रूपं कर्तुं?, यद्वा तद्वा लिखितम्, दासचेटीभिः कन्याऽन्तःपुरे कथितम्, ता भणिताः- आनयत तावत् तं पट्टकं दासीभि-8 मार्गितो न ददाति, मा मम स्वामिनोऽवज्ञां कार्षीत्, बहुकाभिर्याचनाभिर्दत्तः, प्रच्छन्नं प्रवेशितः, दृष्टः सुज्येष्ठया, दास्यो विभिन्नरहस्याः कृताः, स वणिगू भणित:- कथं श्रेणिको भर्ता भवेत् ?, स भणति-यद्येवं तदेहैव श्रेणिकमानयामि, आनीतः श्रेणिकः, प्रच्छन्ना सुरङ्गा खाता, यावत्कन्याऽन्तःपुरम्, सुज्येष्ठा चेल्लणामापृच्छति- यामि | श्रेणिकेन सममिति, द्वे अपि प्रधाविते, यावत् सुज्येष्ठा आभरणेभ्यो गता तावत् मनुष्याः सुरङ्गायां उद्याताश्चेल्लणां गृहीत्वा गताः, सुज्येष्ठयाऽऽराटिर्मुक्ता, चेटक सन्नद्धः, वीराङ्गदो रथिको भणति- भट्टारका! मा यूयं व्रजिष्ट, अहमानयामीति निर्गतः, पृष्ठतो -