________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1197 // 1284 कालेणं बत्तीसंपुत्ता जाया, सेणियस्स सरिसव्वया वडंति, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया। इओ य वेसालिओ 4. चतुर्थचेडओ हेहयकुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत्त धूयाओ, तंजहा- पभावई पउमावई मियावई सिवा जेट्ठा सुजेट्ठा मध्ययनम् प्रतिक्रमणं, चेल्लणत्ति सोचेडओ सावओ परविवाहकारणस्स पच्चक्खायं (ति) धूयाओ कस्सइन देइ, ताओ मादिमिस्सग्गाहिं रायाणिं 4.4 योगपुच्छित्ता अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती वीईभए णयरे उदायणस्स दिण्णा पउमावई चंपाए दहिवायणस्स सङ्ग्रहाः। मियावई कोसंबीएसयाणियस्स सिवा उज्जेणीए पज्जोयस्स जेट्ठा कुंडग्गामे वद्धमाणसामिणो जेट्ठस्स णंदिवद्धणस्स दिण्णा, नियुक्तिः सुजेट्ठा चेल्लणा य कण्णयाओ अच्छंति, तं अंतेउरं परिव्वायगा अइगया ससमयं तासिं कहेइ, सुजेट्टाए निप्पिट्ठपसिणवागरणा शिक्षायां कया मुहमक्कडियाहिं निच्छूढा पओसमावण्णा निग्गया, अमरिसेण सुजेट्ठारूवं चित्तफलहे काऊण सेणिघरमागया, दिट्ठा स्थूलभद्रः। सेणिएण, पुच्छिया, कहियं, अधितिं करेइ, दूओ विसजिओवरगो, तंभणइ चेडगो-किहहं वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमो जहा णाए, पुच्छिए कहियं- अच्छह वीसत्था, आणेमित्ति, अतिगओ निययभवणं कालेन द्वात्रिंशत् पुत्राः जाताः, श्रेणिकस्य सदृग्वयसो वर्धन्ते, तेऽविरहिता जाताः, देवदत्ता इति विख्याताः, इतश्च वैशालिकाश्चेटको हैहयकुलसंभूतो तस्य 4] देवीनामन्यान्यासां सप्त दुहितरः, तद्यथा- प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा चेल्लणेति, स चेटकः श्रावकः परवीवाहकरणस्य प्रत्याख्यातमिति दुहितः कस्मैचित् न ददाति, ता मातृमिश्रकादिभिः राजानं पृष्ट्वाऽन्येभ्यः इष्टेभ्यः सदृशेभ्यो दीयन्ते, प्रभावती वीतभये नगरे उदायनाय दत्ता पद्मावती चम्पायां दधिवाहनाय * मृगावती कौशाम्ब्यां शतानीकाय शिवोजयिन्यां प्रद्योताय ज्येष्ठा कुण्डग्रामे वर्धमानस्वामिनो ज्येष्ठस्य नन्दिवर्धनस्य दत्ता, सुज्येष्ठा चेल्लणा च कन्ये तिष्ठतः, तदन्तःपुरं. प्रव्राजिकाऽतिगता स्वसमयं ताभ्यां कथयति, सुज्येष्ठया निस्पृष्टप्रश्नव्याकरणा कृता मुखमर्कटिकाभिनिष्काशिता प्रद्वेषमापन्ना निर्गता, अमर्षेण सुज्येष्ठारूपं चित्रफलके कृत्वा श्रेणिकगृहमागता, दृष्टा श्रेणिकेन, पृष्टा, कथितम्, अधृतिं करोति, दूतो विसृष्टो वरकः, तं भणति चेटकः- कथमहं वाहिककुलाय ददामीति प्रतिषिद्धः, घोरतराऽधृतिः जाता, अभयागमो यथा ज्ञाते, पृष्टे कथितं- तिष्ठत विश्वस्ताः, आनयामीति अतिगत निजभवनम्, - // 1197 //