SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1196 // कजउ?, सक्कारिता विसजिओ, पीई जाया परोप्परं, एवं ताव अभयस्स उट्ठाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उट्ठाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणइसंतिओनागनामारहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ मध्ययनम् प्रतिक्रमणं, इंदक्खंदादी णमंसइ,सासाविया नेच्छइ, अन्नं परिणेहि,सोभणइ- तव पुत्तोतेण कलं, तेण वेजोवएसेण तिहिंसयसहस्सेहि 4.4 योगतिण्णि तेलकुलवा पक्का, सक्कालए संलावो- एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरूवेण निसीहिया सङ्गहाः। कया, उद्वित्ता वंदइ, भणइ-किमागमणं तुझं?, सयसहस्सपायतेल्लं तं देहि, वेजेण उवइटुं, देमित्ति अतिगया, उत्तारतीए नियुक्तिः 1284 भिन्नं, अन्नपक्कं गहाय निग्गया, तंपि भिण्णं, तइयंपि भिण्णं, तुट्ठोय साहइ, जहाविहिं बत्तीसंगुलियाउ देइ, कमेण खाहि, शिक्षायां बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिज्जासि एहामित्ति, ताए चिंतियं-केच्चिरं बालरूवाणं असुइयं / स्थूलभद्रः। मल्लेस्सामि, एयाहिं सव्वाहिंवि एगो पुत्तो हुन्जा, खइयाओ, तओ णाहूया बत्तीसं, पोट्टं वड्डइ, अद्धितीए काउस्सग्गं ठिया, देवो आगओ, पुच्छइ, साहइ-सव्वाओखइयाओ, सो भणइ-दुट्ठ ते कयं, एगाउया होहिंति, देवेण उवसामियं उ असायं, - क्रियतां?, सत्कारयित्वा विसृष्टः, प्रीतिर्जाता परस्परम्, एवं तावत् अभयस्योत्थानपर्यापणिका, तस्य श्रेणिकस्य चिल्लणादेवी, तस्या उत्थानपर्यापनिका कथ्यते, तत्र राजगृहे प्रसेनजित्सत्को नागनामा रथिकः, तस्य भार्या सुलसा, सोऽपुत्र इन्द्रस्कन्दादीन् नमस्यति, सा श्राविका नेच्छति, अन्यां परिणय, स भणति- तव पुत्रस्तेन कार्यम्, तेन वैद्योपदेशेन त्रिभिः शतसहस्त्रयः तैलकुलवाः पक्काः, एकदा शक्रालये संलाप:- ईदृशी सुलसा श्राविकेति, देव आगतः साधुः, तज्जातीयरूपेण नैषिधिकी कृता, उत्थाय वन्दते, भणति- किमर्थमागमनं युष्माकं?, शतसहस्रपाकतैलं तद्देहि, वैद्येनोपदिष्टम्, ददामीत्यतिगता, अवतारयन्त्या भिन्नं अन्यपक्वं गृहीत्वाल 8 निर्गता, तदपि भिन्नम्, तृतीयमपि भिन्नम्, तुष्टश्च कथयति, यथाविधि द्वात्रिंशद्गटिका ददाति, क्रमेण खादयः, द्वात्रिंशत् पुत्रा भविष्यन्तीति, यदा च ते किञ्चित् प्रयोजन तदा संस्मरेः आयास्यामीति, तया चिन्तितं- कियच्चिरं बालरूपाणामशुचि मर्दयिष्यामि, एताभिः सर्वाभिरपि एकः पुत्रो भवतु, खादिताः, तत उत्पन्ना द्वात्रिंशत्, उदरं वर्धते, अधृत्या कायोत्सर्गे स्थिता, देव आगतः, पृच्छति, कथयति, सर्वाः खादिताः, स भणति-दुष्टं त्वया कृत्तम्, एकायुष्का भविष्यन्ति, देवेनोपशमितं त्वसातम्, // 2906
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy