SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1195 // काऊण रडतं णयरमज्झेण जइ न हरामि तो अग्गिं अतीमित्ति, तं भलं गहाय गओ, किंचि कालं रायगिहे अच्छित्ता दो 4. चतुर्थ मध्ययनम् गणियादारियाओ अप्पडिरूवाओगहाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिंगेण्हइ, अण्णया दिट्ठाउ पज्जोएण, प्रतिक्रमणं, ताहिं विसविलासाहिं दिट्ठीहिं निब्भाइओ अंजली य से कया, अइयओ नियगभवणं, दूतीं पेसेइ, ताहिं परिकुवियाहिं 4.4 योगधाडिया, भणइ- राया ण होहित्ति, बीयदिवसे सणियगं आरुसियाउ, तइयदिवसे भणिया- सत्तमे दिवसे देवकुले अम्ह सङ्ग्रहाः। नियुक्तिः देवजण्णगो तत्थ विरहो, इयरहा भाया रक्खइ, तेण य सरिसगो मणूसो पज्जोउत्ति नाम काऊण उम्मत्तओ कओ, भणइ 1284 मम एस भाया सावरेमि णं, किं करेमि? एरिसो भाइणेहो, सो रुट्ठो रुट्ठो नासइ, पुणो हक्कविऊण रडतो पुणो 2 आणिज्ज शिक्षायां उढेह रे अमुगा अमुगा अहं पज्जोओ हीरामित्ति, तेण सत्तमे दिवसे दूती पेसिया, एउ एक्कल्लउत्ति भणिओ आगओ, गवक्खए विलग्गो, मणुस्सेहिं पडिबद्धो पल्लंकेण सम, हीरइ दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विजघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पाविओरायगिहं, सेणियस्स कहियं, असिं अछित्ता आगओ, अभएण वारिओ, किं - कृत्वा रटन्तं नगरमध्येन हरामि न यदि तदाऽग्निं प्रविशामीति, तां भार्यां गृहीत्वा गतः, कश्चित्कालं राजगृहे स्थित्वा द्वे गणिकादारिके अप्रतिरूपे गृहीत्वा वणिग्वेषेणोजयिन्यां राजमार्गावगाढमास्पदं गृह्णाति, अन्यदा दृष्टे प्रद्योतेन, ताभ्यां विषविलासाभिदृष्टिभिर्निध्यातः अञ्जेलिश्च तस्मै कृतः, अतिगतो निजभवनम्, दूती प्रेषते, ताभ्यां परिकुपिताभ्यां धाटिता, भणति- राजा न भवतीति, द्वितीयदिवसे शनैरारुष्टे, तृतीयदिवसे भणिता- सप्तमे दिवसे देवकुलेऽस्माकं देवयज्ञस्तत्र विरहः, इतरथा भ्राता रक्षति, तेन च सहशो मनुष्यः प्रद्योत इति नाम कृत्वोन्मत्तः कृतः, भणति-ममैष भ्राता रक्षामि एनम्, किं करोमि भ्रातृस्नेह ईदृशः, स रुष्टो रुष्टो नश्यति,8 // 1195 // पुनःहक्कारयित्वा रटन् पुनः 2 आनीयते उत्तिष्ठत रे अमुकाः! 2 अहं प्रद्योतो हिये इति, तेन सप्तमे दिवसे दूती प्रेषिता, एकाकी आयात्विति भणित आगतः, गवाक्षे विलग्नः, मनुष्यैः प्रतिबद्धः पल्यड्रेन समम्, ह्रियते दिवसे नगरमध्येन, वीथिकरणमूलेन पृच्छ्यते, भणति- वैद्यगृहं नीयते, अग्रतोऽश्वरथैरुत्क्षिप्तः प्रापितो राजगृहम्, श्रेणिकाय कथितम्, असिमाकृष्यागतः, अभयेन वारितः, किं.
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy