SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1194 // उजेणीए अग्गी उट्ठिओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो 4. चतुर्थअग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ / अण्णया उज्जेणीए असिवं उट्ठियं, अभओ पुच्छिओ भणइ-8 मध्ययनम् प्रतिक्रमणं, अभिंतरियाए अत्थाणीए देवीओ विहूसियाओ एजंतु, जा तुब्भे रायालंकारविभूसिए जिणइ तं मम कहेजह, तहेव कयं, राया पलोएति, सव्वा हेठ्ठाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुल्लमाउगाए, भणइ- रत्तिं अवसण्णा कुंभबलिए सङ्गहाः। नियुक्तिः अच्चणियं करेउ, जं भूयं उद्वेइ तस्स मुहे कूरं छुब्भइ, तहे कयंति, तियचउक्के अट्टालए य जाहे सा देवया सिवारूवेणं वास |1284 ताहे कूरं छुब्भइ, भणइ य- अहं सिवा गोपालगमायत्ति, एवं सव्वाणिवि निजियाणि, संती जाया, तत्थ चउत्थो वरो / ताहे शिक्षायां अभओ चिंतेइ- केच्चिरं अच्छामो?, जामोत्ति, भणइ- भट्टारगा! वरा दिजंतु, वरेहि पुत्ता!, भणइ- नलगिरिंमि हत्थिंमि स्थूलभद्रः। तुब्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहमि) अग्गिभीरुस्स रहस्स दारुएहिं चियगा कीरउ, तत्थ पविसामि, राया विसन्नो, तुट्ठो सक्कारेउं विसज्जिओ, ताहे अभओ भणइ- अहं तुब्भेहिं छलेणं आणिओ, तुन्भे दिवसओ आइच्चं दीवियं जयिन्यामग्निरुत्थितः, नगरं दह्यते, अभयः पृष्टः, स भणति- तदाऽमेरन्योऽग्निः कृतस्तदा स्थितः, तृतीयो वरः, एषोऽपि तिष्ठतु। अन्यदोजयिन्यामशिवमुत्थितम्, अभयः पृष्टो भणति-अभ्यन्तरिकायामास्थान्यां देव्यो विभूषिता आयान्तु, या युष्मान् राजालङ्कारविभूषितान् जयति तां मह्यं कथयत, तथैव कृतम्, राजा प्रलोकयति, सार्व अधस्तात् तिष्ठन्ति (हीना दृश्यन्ते), शिवया राजा जितः, कथितं तव लघुमात्रा, भणति-रात्राववसन्नाः कुम्भबलिकयाऽर्चनिकां कुर्वन्तु, यो भूत उत्तिष्ठति तस्य मुखे कूरं क्षिप्यते, तथैव कृतमिति, त्रिके चतुष्केऽडालके च यदा सा देवता शिवारूपेण रटति तदा कूरः क्षिप्यते, भणति च- अहं शिवा गोपालकमातेति, एवं सर्वेऽपि निर्जिताः, शान्तिर्जाता, तत्र चतुर्थो वरः / तदाऽभयश्चिन्तयति- कियच्चिरं तिष्ठामः?, याम इति, भणति- भट्टारकाः वरान् ददतु, वृणुष्व पुत्र!, भणति- अनलगिरौ हस्तिनि युष्मासु मेण्ठेषु शिवाया उत्सङ्गे निषण्णोऽग्निं प्रविशामि, अग्निभीरुरथस्य दारुभिश्चितिका क्रियतां, तत्र प्रविशामि, राजा विषण्णः, तुष्टः सत्कृत्य विसृष्टः,8 तदाऽभयो भणति- अहं युष्माभिश्छलेनानीतः, युष्मान् दिवस आदित्यं दीपिका 2 888888888800
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy