________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1284 शिक्षायां स्थूलभद्रः। // 1193 // उदायणो निगायउत्ति, ताहे उदायणो भणिओ, सोभणइ- भद्दवतिं हत्थिणिं आरुहिऊणं अहं दारिगा य गायामो, जवणियंतरियाणि गाणिं गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि, एस बीओ वरो, अभएण भणियंएसोवितुब्भं चेव पासे अच्छउ, अण्णे भणंति- उज्जाणियागओ पज्जोओइमा दारिया णिम्माया तत्थ गाविजिहित्ति, तस्स यजोगंधरायाणो अमच्चो, सो उम्मत्तगवेसेण पढइ- यदि तां चैव तां चैव, तां चैवाऽऽयतलोचनाम् / न हरामि नृपस्यार्थे, नाह योगंधरायणः॥१॥ सो य पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिउं, णायरो य कओ पिसाउत्ति, सा य कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तघडियाओ विलइयाओ घोसवती वीणा, कच्छाए बझंतीए सक्कुरओ नाम मंतीए अंधलो भणइ-कक्षायां बध्यमानायां, यथा रसति हस्तिनी। योजनानां शतं गत्वा, प्राणत्यागं करिष्यति॥१॥ताहे सव्वजणसमुदओ, मज्झे उदयणो, भणइ- एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव / भद्रवती घोषवती वासवदत्ता उदयनश्च॥१॥ पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयणाणि गयाणि संनट्ठो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव तं उस्सिंघइ ताव अण्णाणिवि पंचवीसं, एवं तिण्णिवि, नगरं च अइगओ। अण्णया - उदायनो निगीयतामिति, तदोदायनो भणितः, स भणति- भद्रवती हस्तिनीमारुह्याहं दारिका च गायावः, यवनिकान्तरिते गानं गायतः, हस्ती गेयेनाक्षिप्तो गृहीतः, इमे अपि पलायिते. एष द्वितीयो वरः, अभयेन भणितं- एषोऽपि युष्माकमेव पार्श्वे तिष्ठतु, अन्ये भणन्ति- उद्यानिकागतः प्रद्योत इयं च दारिका निष्णाता तत्र | गास्यतीति, तस्य च योगन्धरायणोऽमात्यः, स उन्मत्तकवेषेण पठति- स च प्रद्योतेन दृष्टः, स्थितः कायिकी प्रव्युत्स्रष्टुम्, नागरश्च कुतः पिशाच इति, सा च काञ्चनमाला विभिन्नरहस्या, वसन्तमेण्ठेनापि चतस्रो मूत्रघटिका विलगिताः, घोषवती वीणा, कक्षायां बध्यमानायां सक्तुरतो नाम मन्त्री (सत्कोरको रवो नाम), मन्त्रिणाऽन्धो भण्यते,- तदा सर्वजनसमुदयो, मध्ये उदायनो वर्त्तते, भणति- प्रधाविता हस्तिनी अनलगिरिर्यावत् संनह्यते तावत् पञ्चविंशतिं योजनानां गतः नष्टः, मार्गलग्नः, अदूरागते घटिका भग्ना, यावत्तामुजिघ्रति तावदन्यान्यपि पञ्चविंशतिम्, एवं त्रीन् वारान्, नगरं चातिगतः। अन्यदो--