SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1192 / / भणइ- उदायणो गायउत्ति, तो उदायणो कहं बद्धोत्ति- तस्स य पज्जोयस्स घूया वासवदत्ता नाम, सा बहुयाउ कलाउ 4. चतुर्थसिक्खाविया, गंधव्वेण उदयणो पहाणो सो घेप्पउत्ति, केण उवाएणंति?, सो किर जंहत्थिं पेच्छइ तत्थ गायइ जाव बंधंपि मध्ययनम् प्रतिक्रमणं, न याणइ, एवं कालो वच्चइ, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए चारिजइ, तस्स वणचरेण 4.4 योगकहियं, सोगओ तत्थ, खंधावारोपेरंतेहिं अच्छइ, सो गायइ हत्थी ठिओ दुक्को गहिओय आणिओय, भणिओ-मम घूया सङ्ग्रहाः। काणातं सिक्खावेहि मातं पेच्छसु मा सा तुमंदट्ठण लजिहिति, तीसेवि कहियं- उवज्झाओ कोढिउत्ति मा दच्छिहिसित्ति,8 नियुक्तिः 1284 सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरइ कोढिओत्ति न जोएति, अण्णया चिंतेइ- जइ पेच्छामि, तं शिक्षायां चिंतेन्ती अण्णहा पढइ, तेण रुटेण भणिया- किं काणे! विणासेहि?, सा भणइ- कोढिया! न याणसि अप्पाणयं, तेण स्थूलभद्रः। चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई यसा चेव, अण्णया आलाणखंभाओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ भणति- उदायनो गायत्विति, तत् उदायनः कथं बद्ध इति, तस्य च प्रद्योतस्य दुहिता वासवदत्ता नाम्नी, बहुकाः कलाः शिक्षिता, गान्धर्वेणोदायनः प्रधानः स गृह्यतामिति, केनोपायेनेति, स किल यं हस्तिनं प्रेक्षते तत्र गायति यावद् बन्ध (वध) मपि न जानाति, एवं कालो ब्रजति, अनेन यन्त्रमयो हस्ती कारितः तं शिक्षयति. तस्य विषये चार्यते. तस्मै वनचरैः कथितम्, स गतस्तत्र, स्कन्धावार: पर्यन्तेषु तिष्ठति, स गायति हस्ती स्थितः आसन्नीभूतो गृहीतश्चानीतश्च, भणितो- मम दुहिता काणा तां शिक्षय मा तं द्राक्षी: मा सा त्वां दृष्ट्राऽलज्जीदिति, तस्मायपि कथितं- उपाध्यायः कुष्ठीति मा द्राक्षीरिति, स च यवनिकान्तरितस्तां शिक्षयति, सा तस्य स्वरेणायत्तीभूता कुष्ठीति न पश्यति, अन्यदा चिन्तयति- यदि पश्यामि, तच्चिन्तयन्ती अन्यथा पठति, तेन रुष्टेन भणिता- किं काणे! विनाशयसि?, सा भणति- कुष्ठिन्! न जानास्यात्मानम्, तेन चिन्तितं- यादृशोऽहं कुष्ठी तादृशी एषापि काणेति, यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला दासी जानाति, अम्बधात्री च सैव, अन्यदाऽऽलानस्तम्भादनलगिरिश्छुटितः, राज्ञाऽभयः पृष्टः- 2 // 1192 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy