________________ 4. चतुर्थमध्ययनम् प्रतिक्रमण, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1191 // 4.4 योगसङ्ग्रहाः। नियुक्तिः 1284 शिक्षायां स्थूलभद्रः। लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंघो भरुयच्छं विसजिओ, ते लोका य चिंतेन्तिएस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो 2 सद्दाविज्जामो, एयं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहि एहिति, एच्चिरंपि कालं सुहिया होमो, तस्स संबलं पदिण्णं, सो नेच्छइ, ताहे विहीए से दवावियं, तत्थवि से विससंजोइया मोयगा दिण्णा, सेसगं संबलं हरियं, सो कइवि जोयणाणि गंतुं नदीतीरे खामित्ति जाव सउणो वारेइ, उद्वेत्ता पहाविओ, पुणो दूरं गंतुं पक्खाइओ, तत्थवि वारिओ तइयंपि वारिओ, तेण चिंतियं- भवियव्वं कारणेणंति पज्जोयस्स मूलं गओ, निवेइयं रायकजं, तं च से परिकहियं, अभओ वियक्खणोत्ति सद्दाविओ, तं च से परिकहियं, अभओतं अग्घाइउं संबलं भणइ- एत्थ दव्वसंजोएण दिट्ठीविसो सप्पो सम्मुच्छिमो जाओ, जड़ उग्घाडियं होंत तो दिट्ठीविसेण सप्पेण खाइओ होइ (न्तो), तो किं कज्जउ?, वणनिउंजे मुएजह, परंमुहो मुक्को, वणाणि दहाणि, सो अन्तोमुहुत्तेण मओ, तुट्ठो राया, भणिओबंधणविमोक्खवजं वरं वरेहित्ति, भणइ-तुब्भंचेव हत्थे अच्छउ, अण्णयाऽनलगिरी वियट्टोन तीरइघेत्तुं, अभओ पुच्छिओ, - लेखहारकोऽग्निभीरू रथोऽनलगिरिर्हस्ती शिवा देवीति, अन्यदा स लोहजङ्घो भृगुकच्छं प्रति विसृष्टः, ते लोकाश्च चिन्तयन्ति- एष एकदिवसेनायाति पञ्चविंशतियोजनानि, पुनः पुनः शब्दापयिष्यामहे, एनं मारयामः, योऽन्यो भविष्यति स बहुभिर्दिनैरायास्यति, इयच्चिर कालं सुखिनो भविष्यामः, तस्मै शम्बलं प्रदत्तम्, स नेच्छति, तदा विधिना (वीथ्यां) तस्मै दापितम्, तत्रापि विषसंयुक्ता मोदकास्तस्मै दत्ताः, शेषं शम्बलं हृतम्, स कतिचिद्योजनानि गत्वा नदीतीरे खादामीति यावच्छकुनो वारयति, उत्थाय प्रधावितः, पुनर्रं गत्वा प्रखादितस्तत्रापि वारितः तृतीयमपि वारितः, तेन चिन्तितं- भवितव्यं कारणेनेति प्रद्योतस्य मूले गतो, निवेदितं राज्यकार्यम्, तच्च तस्मै परिकथितम्, अभयो विचक्षण इति शब्दितः, तच्च तस्मै परिकथितम्, अभयस्तत् आघ्राय शम्बलं भणति- अत्र द्रव्यसंयोगेन दृष्टिविषः सर्पः संमूर्छिमो जातः, यद्युद्धाटितमभविष्यत्तदा दृष्टिविषेण सर्पण खादितोऽभविष्यत्, तत् किं क्रियतां?, वननिकुञ्ज मुञ्चत, परामखो मुक्तः, वनानि दग्धानि, सोऽन्तर्मुहूर्तेन मृतः, तुष्टो राजा, भणितः- बन्धनविमोक्षवर्ज वरं वृणुष्वेति, भणति- युष्माकमेव हस्ते तिष्ठतु, अन्यदाऽनलगिरिविकलो न शक्यते ग्रहीतुम्, अभयः पृष्टः, - // 1191 / /