SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1190 // नियुक्तिः शिक्षा अभओ एक्कगो आसेणं पगे पगओ, एह मम घरे पारेधत्ति, भणंति- इमं पारगं तुब्भे पारेह, चिंतेइ-मा मम घरं न जाहिंति 4. चतुर्थभणइ- एवं होउ, पजिमिओ, संजोइउं महुं पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुव्वट्ठिया, एवं मध्ययनम् प्रतिक्रमणं, परंपरेण उज्जेणिं पाविओ, उवणीओ पज्जोयस्स, भणिओ- कहिं ते पंडिच्चं?, धम्मच्छलेण वंचिओ, बद्धो, पुव्वाणीया से 4.4 योगभजा सा उवणीया, तीसे का उप्पत्ती-सेणियस्स विज्जाहरो मित्तो तेण मित्तया थिरा होउत्ति सेणिएण से सेणा नाम भगिणी सङ्ग्रहाः। दिना निब्बंधे कए, साविय विज्जाहरस्स इट्ठा, एसा धरणिगोयरा अम्हं पवहाएत्ति विज्जाहरिहिं मारिया, तीसे धूया सा तेण मा एसावि मारिजिहितित्ति सेणियस्स उवणीया खिजिओ (उज्झिया) य, सा जोव्वणत्था अभयस्स दिण्णा, सा विजाहरी अभयस्स इट्ठा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोक्कारे चक्खिंदियउदाहरणे जाव पच्चंतेहिं स्थूलभद्रः। उज्झिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति?, तीए कहियं, ते य सेणियस्स पव्वया तावसा, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पट्ठविया सिवाए उज्जेणी नेऊण दिण्णा, एवं तीए समं अभओ वसइ, तस्स पज्जोयस्स चत्तारि रयणाणि- लोहजंघोड अभयः एकाकी अश्वेन प्रभाते प्रगतः, आयात मम गृहे पारयतेति, भणन्ति- इदं पारणकं यूयं पारयत, चिन्तयति- मा मम गृहं नायासिष्ट, भणति- एवं भवतु प्रजिमितः, सांयोगिकं मधु पाययित्वा स्वपितः, तदाऽश्वरथेन परिप्रापितः, अन्तरा अन्येऽपि रथाः पूर्वस्थापिताः, एवं परम्परकेणोजयिनी प्रापितः, प्रद्योतायोपनीतः, भणित:- क्व ते पाण्डित्यं?, धर्मच्छलेन वश्चितो, बद्धः, पूर्वानीता तस्य भार्या सोपनीता, तस्याः कोत्पत्तिः?, श्रेणिकस्य विद्याधरो मित्रम्, ततो मैत्री स्थिरा भवत्विति श्रेणिकेन तस्मै सेना नाम्नी भगिनी दत्ता निर्बन्धं कृत्वा, सापि च विद्याधरस्येष्टा, एषा धरणीगोचराऽस्माकं प्रवधायेति विद्याधरीभिर्मारिता, तस्या दुहिता सा तेन मैषाऽपि मार्यतामिति श्रेणिकायोपनीता, रुष्टश्च (अवरोधाय), सा यौवनस्थाऽभयाय दत्ता, सा विद्याधर्यभयस्येष्टा. शेषाभिर्महेलाभिर्मातङ्गी अवलगिता. ताभिर्विद्याभिर्यथा 8 // 1190 // नमस्कारे चक्षुरिन्द्रियोदाहरणे यावत् प्रत्यन्तैरुज्झिता तापसैदृष्टा पृष्टा- कुतोऽसीति?, तया कथितम्, ते च श्रेणिकस्य पर्वगास्तापसाः, तैरस्माकं नप्तेति संरक्षिता, अन्यदा प्रस्थापिता उज्जयिनीं नीत्वा शिवायै दत्ता, एवं तया सममभयो वसति, तस्य प्रद्योतस्य चत्वारि रत्नानि-लोहजनो.
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy