SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1189 // स्थूलभद्रः। विलोलियं, ते य रायाणो सव्वे पकहिंति-न एयस्स कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं / अण्णया सो 4. चतुर्थअत्थाणीए भणइ- सो मम नत्थि? जो तं आणेज, अण्णया एगा गणिया भणइ- अहं आणेमि, नवरं मम बितिजिगा मध्ययनम् प्रतिक्रमणं, दिजंतु, दिण्णाओ से सत्त बितिज्जिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पवहणेसु बहुएण या 4.4 योगभत्तपाणेण य पुव्वं व संजइमूले कवडसट्टत्तणं गहेऊण गयाओ, अन्नेसुय गामणयरेसुजत्थ संजया सड्डा य तहिं 2 अइंतिओ सङ्ग्रहाः। सुट्ठयरंबहुसुयाओजायाओ, रायगिहंगयाओ, बाहिं उजाणे ठियाउचेइयाणि वंदंतीउ घरचेइयपरिवाडीए अभयघरमइगयाओ नियुक्तिः 1284 निसीहियत्ति, अभओ दट्ठणं उम्मुक्कभूसणाउ उढिओ सागयं निसीहियाएत्ति?, चेइयाणि दरिसियाणि वंदियाणि य, अभयं शिक्षायां वंदिऊण निविट्ठाओ, जम्मभूमीउ णिक्खमणणाणणिव्वाणभूमीओ वंदावेति, पुच्छइ-कओ?, ताओ कहेंति- उज्जेणीए अमुगो वाणियपुत्तो तस्स य भज्जा, सो कालगओ, तस्स भजाओ, अम्हे पव्वइउंकामाओ, न तीरंति पव्वइएहिं चेइयाहिं वंदिउं पट्ठियव्वए, भणियाओ पाहुणियाउ होइ, भणंति- अब्भत्तट्ठियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, बितियदिवसे विलोलितम्, ते च राजानः सर्वे प्रकथयन्ति- नैतस्य कर्ता वयम्, अभयेनैषा माया कृता, तेन प्रत्ययितम् / अन्यदा स आस्थान्यां भणति- स मम नास्ति? यस्तमानयेत्, अन्यदैका गणिका भणति- अहमानयामि, नवरं मम साहाय्यिका दीयन्ताम्, दत्तास्तस्याः सप्त द्वैतीयिका यास्तस्यै रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहकेन भक्तपानेन च पूर्वमेव संयतीमूले कपटश्राद्धत्वं गृहीत्वा गताः, अन्येषु च ग्रामनगरेषु यत्र संयताः श्राद्धाश्च तत्रातिगच्छन्त्यः सुष्ठतरं बहुश्रुता जाताः, राजगृहं गताः, बहिरुद्याने स्थिताश्चैत्यानि वन्दमाना गृहचैत्यपरिपाट्याऽभयगृहमतिगता नैषेधिकीति (भणितवन्त्यः), अभयो दृष्ट्वोन्मुक्तभूषणा उत्थितः स्वागतं नैषेधिकीनामिति, चैत्यानि दर्शितानि वन्दितानि च, अभयं वन्दित्वा निविष्टाः जन्मभूमीनिष्क्रमणज्ञाननिर्वाणभूमीवन्दयति, पृच्छति- कुतः?, ता :8 कथयन्ति- उज्जयिन्याममुको वणिक्पुत्रः तस्य च भार्याः, स कालगतः, तस्य भार्या वयं प्रव्रजितुकामाः, न शक्यते प्रव्रजिताभिश्चैत्यानि वन्दितुं प्रस्थातुम्, भणिताःप्राधूर्णिका भवत, भणन्ति- अभक्तार्थिन्यो वयम्, सुचिरं स्थित्वा गताः, द्वितीयदिवसे,
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy