SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1188 // स्थूलभद्रः। सेणियं- एस ते तत्थ सारो भंभित्ति?, सेणिओ भणइ- आमं, सो य रण्णो अचंतपिओ, तेण से णामं कयं- भंभिसारोत्ति, 4. चतुर्थसो रण्णो पिओ लक्खणजुत्तोत्ति, मा अण्णेहिं मारिजिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ तेल मध्ययनम् प्रतिक्रमणं, दह्ण अधितिं करेति, सो तओ निफिडिओ बेण्णायडं गओ, जहा नमोक्कारे- अचियत्त भोगऽदाणं निग्गम बिण्णायडे या 4.4 योगकासवए। लाभ घरनयण नत्तुग धूया सुस्सूसिया दिण्णा॥१॥पेसण आपुच्छणया पंडरकुड्डत्ति गमणमभिसेओ। दोहल सङ्ग्रहाः। णाम णिरुत्ती कहं पिया मेत्ति रायगिहे॥२॥ आगमणऽमच्च मग्गण खुड्डग छगणे य कस्स तं? तुझं। कहणं माऊआणण नियुक्तिः 1284 विभूसणा वारणा माऊ॥३॥ तं च सेणियं उज्जेणिओ पजोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ शिक्षायां भणइ-मा संकह, नासेमि से वायंति, तेण खंधावारणिवेसजाणएण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासत्थाणेसु, सो आगओ रोहइ, जुज्झिया कईवि दिवसे, पच्छा अभओ लोहं देइ, जहा तव दंडिया सव्वे सेणिएण भिण्णा णास माऽप्पिहिसि, अहव ण पच्चओ अमुगस्स दंडस्स अमुगं पएसंखणह, तेण खयं, दिट्ठो, नट्ठो य, पच्छा सेणिएण बलं श्रेणिक- एष ते सारो भम्भेति?, श्रेणिको भणति- ओम्, स च राज्ञोऽत्यन्तप्रियः, तेन तस्य नाम कृतं भम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति, मा 8 अन्यैारीति न किञ्चिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्टाऽधतिं करोति, सततः निर्गतो बेन्नातटं गतः, यथा नमस्कारे-अप्रीति गादानं निर्गमो बेन्नातटे च लेखहारः / लाभो गृहनयनं नप्ता दुहिता शुश्रूषिका दत्ता॥१॥ प्रेषणं आपृच्छा पाण्डुरकुड्या इति गमनमभिषेकः / दौहदः नाम निरुक्तिः क्व पिता मे @ इति राजगृहे // 2 // आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्य त्वं? तव / कथनं मातुरानयनं विभूषणं वारणं मातुः / / 3 / / तं च श्रेणिक उज्जयिनीत: प्रद्योतो रोधक | आयाति, स चोदितः, श्रेणिको बिभेति, अभयो भणति- मा शङ्कध्वम्, नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोहशृङ्गाटकेषु निखाता दण्डावासस्थानेषु, स आगतो रुणद्धि, योधिताः कतिचिद्दिवसान् पश्चादभयो लेखं ददाति, यथा तव दण्डिकाः सर्वे श्रेणिकेन भेदिता नश्य माऽयेथाः, अथ च / न प्रत्ययोऽमुकस्य दण्डिकस्यामुकं प्रदेश खन, तेन खातम्, दृष्टो, नष्टश्च, पश्चाच्छ्रेणिकेन बलं. // 1188 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy