SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1187 // वत्थुपाढएहिं मग्गावेइ, तेहिं एगं चणयक्खेत्तं अतीव पुप्फेहिं फलेहि य उववेयं दटुं, चणयणयरं निवेसियं, कालेण तस्स 4. चतुर्थवत्थूणि खीणाणि, पुणोवि वत्थुमग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगंमि रण्णे अच्छइ, न तीरइ अन्नेहिं वसहेहि मध्ययनम् प्रतिक्रमणं, पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गंति, कुसथंबो दिट्ठो अतीवपमाणाकितिविसिट्ठो, 4.4 योगतत्थ कुसग्गपुरंजायं, तंमि य काले पसेणईराया,तं च णयरं पुणो 2 अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ- सङ्ग्रहाः। जस्स घरे अग्गी उठेइ सोणगराओ निच्छुब्भइ, तत्थ महाणसियाणं पमाएण रण्णो चेव घराओ अग्गी उट्ठिओ, ते सच्चपइण्णा नियुक्तिः 1284 रायाणो- जड़ अप्पगं ण सासयामि तो कहं अन्नंति निग्गओ णयराओ, तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया शिक्षायां वाणियगा य तत्थ वच्चंति भणंति- कहिं वच्चह?, आह- रायगिहति, कओ एह? रायगिहाओ, एवं णयरं रायगिह जायं, स्थूलभद्रः। जया य राइणो गिहे अग्गी उट्ठिओ तओ कुमारा जं जस्स पियं आसो हत्थी वा तं तेण णीणिए सेणिएण भंभा णीणिया, राया पुच्छइ-केण किंणीणियंति?, अण्णो भणइ- मए हत्थी आसो एवमाइ, सेणिओ पुच्छिओ- भंभा, ताहेराया भणइ वास्तुपाठकैर्मार्गयति, तैरेकं चणकक्षेत्रं अतीव पुष्पैः फलैश्चोपपेतं दृष्ट्वा चणकनगरं निवेशितम्, कालेन तस्य वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गयति, तत्रैको वृषभोऽन्यः प्रारब्ध एकस्मिन्नरण्ये तिष्ठति, न शक्यतेऽन्यैर्वृषभैः पराजेतुम्, तत्र वृषभपुरं निवेशितम्, पुनरपि कालेनोच्छिन्नम्, पुनरपि मार्गयन्ति, कुशस्तम्बो दृष्टोऽतीवप्रमाणाकृतिविशिष्टः, तत्र कुशाग्रपुरं जातम्, तस्मिंश्च काले प्रसेनजित् राजा, तच्च नगरं पुनः 2 अग्निना दह्यते, तदा लोकभयजनननिमित्तं घोषयति-यस्य गृहेऽग्निरुत्तिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन राज्ञ एव गृहात् अग्निरुत्थितः, ते सत्यप्रतिज्ञा राजानः- यद्यात्मानं न शास्मि तदा कथमन्यमिति 8 निर्गतो नगरात्, तस्मात् गव्यूतमात्रे स्थितः, तदा दण्डिकभटभोजिका वणिजश्च तत्र व्रजन्तः भणन्ति-क्व व्रजथ?, आह राजगृहमिति, कुत आयाथ?, राजगृहात्, एवं नगरं राजगृहं जातम्, यदा च राज्ञो गृहेऽग्निरुत्थितस्ततः कुमारा यद्यस्य प्रियमश्वो हस्ती वा तत्तेन निष्काशिते श्रेणिकेन ढक्का नीता, राजा पृच्छति-केन किं नीतमिति?, अन्यो भणति- मया हस्ती अश्वः एवमादिः, श्रेणिकः पृष्टः- भम्भा, तदा राजा भणति
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy