SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1186 // देवो आसि, तस्स उस्सुग्गो पव्वयामि, असमत्थो य अहं सामनपरियागं पालेर्ड, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं 4. चतुर्थपुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भत्तं मध्ययनम् प्रतिक्रमणं, पञ्चक्खायं, सुकुमालएहिं पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायइ, एगं चिल्लगाणि, पढमे 4.4 योगजामे जण्णुयाणि बीए ऊरू तइए पोट्टे कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भजाणं परंपरं पुच्छा, सङ्ग्रहाः। आयरिएहिं कहियं, सव्विड्डीए सुण्हाहिं समं गया मसाणं, पव्वइयाओ य, एगा गुव्विणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं नियुक्तिः |1284 करेइ, तंइयाणिं महाकालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं शिक्षायां 4 / इयाणिं सिक्खत्ति पयं, सा दुविहा- गहणसिक्खा आसेवणासिक्खा य, तत्थ स्थूलभद्रः। ____नि०-रिवतिवणउसभकुसग्गरायगिहं चंपपाडलीपुत्तं / नंदे सगडाले थूलभद्दसिरिए वररुची य // 1284 // एईए वक्खाणं- अतीतअद्धाए खिइपइट्ठियंणयरं, जियसत्तू राया, तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरट्ठाणं - देवोऽभवम्, तस्मायुत्सुकः प्रव्रजामि, असमर्थश्वाहं श्रामण्यं पालयितुं इङ्गिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तम्, श्मशाने कन्थेरकुडङ्गम्, तत्र भक्तं प्रत्याख्यातम्, सुकुमालयोः पादयोः रुधिरगन्धेन शिवायाः सशिशुकाया आगमनम्,8 एकं पादं शिवा खादति, एकं शिशवः, प्रथमे यामे जानुनी द्वितीये ऊरुणी तृतीये उदरं कालगतः, गन्धोदकपुष्पवर्षम्, आचार्येभ्य आलोचना, भार्याणां परम्परकेण पृच्छा, आचार्यैः कथितम्, सर्वध्या स्नुषाभिः समं गता श्मशानम्, प्रव्रजिताश्च, एका गर्भिणी निवृत्ता, तेषां पुत्रस्तत्र देवकुलं करोति, तदिदानीं महाकालं जातम्, // 1186 // लोकेन परिगृहीतम्, उत्तरचूलिकायां भणितं पाटलिपुत्रमिति, समाप्तं अनिश्रितोपधानं महागिरीणां 4 / इदानीं शिक्षेति पदम्, सा द्विविधा- ग्रहणशिक्षाआसेवनाशिक्षा च, तत्र- ॐ अस्या व्याख्यानं- अतीताद्धायां क्षितिप्रतिष्ठितं नगरम्, जितशत्रू राजा, तस्य नगरस्य वस्तून्युत्सन्नानि, अन्यन्नगरस्थानं 2
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy